Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

prasaktavegeṣu hitaṃ mukhanāsāvarodhanam||104||
pibedvā mānuṣīkṣīraṃ tena dadyācca nāvanam||105||
mṛṇālabisakṛṣṇā lihyātkhaudreṇa sābhayāḥ||105||

durālabhāṃ mustaṃ śītena salilena ||106||
pibenmaricakolāsthimajjośīrāhikesaram||106||
dhātrīphalarase siddhaṃ pathyākvāthena ghṛtam||107||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

prasaktavegeṣu madādiṣu mukhasya nāsāyāśca pāṇyādinā'varodhanaṃ hitam| mānuṣyā kṣīraṃ pibet| tena ca mānuṣīkṣīreṇa, nasyaṃ dadyāt| mṛṇālādīn saharītakīn mākṣikeṇa lihyāt| atavā dhanvayavāsaṃ mustaṃ madhunā lihyāt| athavā śītena jalena maricādīn pibet| ahikesaraṃ-nāgakesaram| athavā, āmalakarase siddhaṃ ghṛtaṃ harīta kīkkāthena siddhaṃ pibet|

Commentary: Hemādri’s Āyurvedarasāyana

prasaktavegeṣu viśeṣamāha-prasaktavegeṣviti| maricādicatuṣkaṃ śītodakena pibet| vaṅgasene (mūrcchādhikāre ślo. 32)-"mahauṣadhāmṛtākṣudrāpauṣkaragranthikodbhavam| pibetkaṇāyutaṃ kvāthaṃ mūrcchāsu sa madeṣu ca|| svinnamāmalakaṃ piṣṭvā drākṣayā saha saṃsṛjan| viśvabheṣajasaṃyuktaṃ madhunā saha lehayet| tenāsya śāmyate mūrcchā kāsaḥ śvāsastathaiva ca|| pañcamūlīkaṣāyaṃ ca madhunā sitayā'pi | yathāsvaṃ ca jvaraghnāni kaśāyāṇi prayojayet|| raktajāyāṃ tu mūrcchāyāṃ hitaḥ śītakriyāvidhiḥ| madyajāyāṃ pibenmadyaṃ nidrāṃ seveta sukham|| triphalāyāḥ prayogo prayogaḥ payaso'pi | rasāyanānāṃ kaumbhasya sarpiṣo praśasyate|| añjanānyavapīḍāśca dhūmāḥ pradhamanāni ca| pibeddurālabhākvāthaṃ saghṛtaṃ bhramaśāntaye|| kṛṣṇāśatāhvāśuṇṭhīnāṃ pratyekaṃ tu palaṃ palam| guḍātpalāni catvāri guṭikāṃ bhramanāśinīm|| kṛṣṇāśatāhvāśuṇṭhīnāmabhayānāṃ palaṃ palam| guḍasya ṣaṭpalānyeṣā guṭikā bhramanāśinī||' iti| yogaratne-"madhunā hantyupayuktā triphalā rātrau guḍārdrakaṃ prātaḥ| saptāhātpathyabhujo madamūrcchā[kāsa]kāmalonmādān|| śītena toyena pibenmṛṇālaṃ kṣaudreṇa kṛṣṇāṃ sitayā ca pathyām|" iti| §14330

Like what you read? Consider supporting this website: