Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rakṣatā jīvitaṃ tasmātpeyamātmabatā sadā||74||
āśritopāśritahitaṃ paramaṃ dharmasādhanam||74||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yata evaṃ mahāguṇaṃ madyam, tasmājjivitaṃ rakṣatā nareṇa tathā''atmavatā-sudhīmatā, sadā peyam| āśritānāmupāśritānāṃ ca hitam| paramaṃ dharmasādhanaṃdharmopāyaḥ| athāsya pāne vidhināha-4.7.84 Aṣṭāṅgahṛdayasaṃhitā dalasamākulamīśvarasambhramāt||79||
iti gataṃ dadhatībhirasaṃsthitaṃ taruṇacittavilobhanakārmaṇam||79||
yauvanāsavamattābhirvilāsādhiṣṭhitātmabhiḥ||80||

sañcāryamāṇaṃ yugapattanvaṅgībhiritastataḥ||80||
tālavṛntanalinīdalānilaiḥ śītalīkṛtamatība śītalaiḥ||81||

darśane'pi vidadhadvaśānugaṃ svāditaṃ kimuta cittajanmanaḥ||81||
cūtarasendumṛgaiḥ kṛtavāsaṃ mallikayojjvalayā ca sanātham||82||

sphāṭikaśuktigataṃ sataraṅgaṃ kāntamanaṅgamivodvahadaṅgam||82||
tālīsādyaṃ cūrṇamelādikaṃ hṛdyaṃ prāśya prāgvayaḥsthāpanaṃ ||83||

tatprārthibhyo bhūmibhāge sumṛṣṭe toyonmiśraṃ dāpayitvā tataśca||83||
ghṛtimān smṛtimānnityamanūnādhikamācaran||84||

ucitenopacāreṇa sarvamevopapādayan||84||
jitavikasitāsitasaro janayanasaṅkrāntivardhitaśrīkam||85||
hṛtamadhupagaṇaṃ pibenmadyam||85||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

srāto naraḥ surādīn praṇamya yathāsvaṃ-yathāyogyaṃ, samastasya parikarasya vṛttiṃ kṛtvā, atha pānabhūmiṃ gandhajalena-karpūrośīrādinā sirenāmbunā, ābhiṣiktāmāśrayet| kīdṛśīm? āhāramaṇḍapasya nikaṭasthitām| pītamadyasya dūraṃ vrajata āyāsādi syāt| vasantatilakaṃ vṛttam| atha-bhūmiśrayaṇādanantaraṃ, śayanīye sthito madyaṃ pibediti vakṣyamāṇena sambandhaḥ| kimbhūte? suṣṭhu āstṛte-pradattapracchadapaṭe| tathā, kamanīyeramye| mitrādisahitaḥ| svaṃ yaśa ityādi| kiṃ kurvan? svaṃ-ātmīyaṃ, yaśaḥ kathakādisaṅgairniśamayanśrāvayan| kīdṛśam? uddhataṃ tathā'tilokaṃ-adbhutarupam| svāgatāvṛttam| tathā vilāsinīnāṃ sambandhi gītaṃ niśamayan| kimbhūtam? saha nṛtyena sanṛtyam| dvayamapi bilasaśobhi| vilāsalakṣaṇaṃ coktam-"sthānāsanayamanānāṃ harṣabhrūnetrakarmaṇāṃ caiva| utpadyate viśeṣo yaḥ śliṣṭaḥ sa tu vilāsaḥ syāt||" iti| tathā tadgītaṃ madhuratūryaśabdaistathā kañcīkalāpaiḥ sphuṭāstathā sphurantyaḥ kiṅkiṇyaḥ-sūkṣmaghaṇṭikāḥ, yeṣāṃ taistathāvidhaistathā krīḍāvihaṅgaiḥ-sārasādibhiśca, kṛtānunādam| upajātivṛttam| āvaneyaiḥ-ḍoluṅgakaiḥ, tanvaṅgībhiryugapaditastataḥ sañcāryamāṇam| evaṃ hyunubhūyamānaṃ rāmaṇīyakaṃ dhatte| kimbhūtairāvaneyaiḥ? maṇikanakasamutthaiḥ, tathā vicitraiḥ-nānāvidhaiḥ, tathā sajalaṃ nānāprakāralekhaṃ yat kṣau-vastraṃ tenāvṛttamaṅgaṃ yeṣāṃ taiḥ| kimbhūtābhistanvaṅgībhiḥ? munijanacittakṣobhasampādinībhiḥ| tathā, cakitaḥ-trasto, yo hariṇastadvannetreḥ sādhu prekṣante yāstābhiḥ| bāhulakāt kartari lyuṭ| tathā, ballabhābhiḥ| mālinīvṛttam| tathā, gatamiti| asaṃsthitaṃ-anavasthitasvarūpaṃ, dadhatībhiḥ| yataḥ stanābhyāṃ nitambena ca kṛtādadhikaṃ gauravādalasam| tathā, īśvarasya-prabhoḥ, yaḥ sambhramobhayaṃ, tasmādākulaṃ [gataṃ-]| ata eva ca taruṇacittānāṃ vilobhane kārmaṇaṃvaśīkaraṇam|"drutavilambitamāha nabhau bharau|" tathā, tanvaṅgībhiritastato yugapatsañcāryamāṇam| kimbhūtābhiḥ? yauvanāsavābhyāṃ mattābhiḥ| tathā vilāsenādhiṣṭhita ātmācittaṃ, yāsāṃ tābhiḥ| tathā ca kīdṛśaṃ madyam? tālavṛntādibhiratiśītaiḥ śītalīkṛtam| darśane'pyevaṃrūpaṃ madyaṃ kāmasya vaśānugaṃ janaṃ vidadhat kandarpoddīpanatvāt| kimuta-kiṃpunaḥ, pītaṃ satkāmavaśaṃ janaṃ kuryāt| "rānnarau lagayutā rathoddhatā|". tathā, cūtarasādibhiḥ kṛtādhivāsaṃ-sugandhīkṛtam| tathā, mallikayā-puṣpaviśeṣeṇa, ujjavalayā-vikasitayā, sanāthaṃyuktam| tathā, sphaṭikasya vikārā sphāṭikī, sphāṭikī cāsau śuktiśca, tasyāṃ gataṃ-sthitam| sphaṭikasyeyaṃ sphāṭikīti vyutpattau puṃvadbhāvo durnivāraḥ syāt| tathā, sataraṅgam| evaṃ ca kāntaṃ-ramyaṃ, aṅgamudvahan| utprekṣate| anaṅgaṃ [iva]-pañcaśaramiva, cārutaratvena kāmotpādakatvāt| dodhakavṛttam| prākpūrvaṃ, tālīsādyaṃ cūrṇamelādikaṃ hṛdyamathava vayaḥ-sthāpanaṃ-rasāyanoktaṃ, prāśya-bhakṣayitvā| tathā, sumṛṣṭe-upalipte tatprārthibhyo-madyapānādhikṛtebhyo devadānavakūṣamāṇḍādibhyaḥ, toyonmiśraṃ madyaṃ dāpayitvā paścājjalaṃ dāpayitvyamityarthaḥ| tataścaanantaraṃ, pibet| śālinīvṛttam| kiṃ kurvan? anūnādhikaṃpūrvoktaṃ, nityamācaran| dhṛtimān smṛtimāṃśca san ucitena-yogyena, upacāreṇa sarvamevopapādayet(yan)| kimbhūtaṃ madyam? vikasitaṃ ca tat asitaṃ sarojaṃ ca vikasitāsitasarojam| jitaṃ-nyakkṛtaṃ, vikasitāsitasarojaṃ yābhyāṃ nayanābhyāṃ te tathāvidhe, tayoḥ saṅkrāntiḥpratibimbatvaṃ, tayā saṃvardhitā śrīryasya sarakasya tadevam| tathā, saurabheṇa hṛto ramyagatitvād bhramarasārtho yena tadevam| suramerbhāvaḥ saurabham, "igantācca laghupūrvāt" ityaṇ| tacca kāntāmukhamiva| yato jitavikasitāsitasarojanayanayoryā saṅkrāntiḥ-sañcāraḥ sakaṭākṣekṣitādinā. tayā saṃvardhitā śrīḥ-śobhā, yasya tadevam| sakaṭākṣekṣitaṃ hi mukhaṃ nitarāṃ rājate| tathā, uttamastrīṇāṃ mukhaṃ sugandhi bhavatīti saurabhahṛtamadhupagaṇam| "vipulā tu yā'nyathā pādabhāk|"

30

Like what you read? Consider supporting this website: