Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yadidaṃ karma nirdiṣṭaṃ pṛthagdoṣabalaṃ prati||43||
sannipāte daśavidhe tacśheṣe'pi vikalpayet||44||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

"tatra vātolbaṇe madyaṃ"(ślo. 12) ityādi| "pittolabaṇe bahujalaṃ"(ślo 19) ityādi, tathā "ullekhanopavāsābhyāṃ jayecchleṣmolbaṇaṃ" (ślo 33) ityādi ca trividhaṃ sannipātaṃ pṛthagdoṣabalaṃ prati lakṣīkṛtya karma nirdiṣṭaṃ karmadamuktam| na kevalamatra trividhe sannipāte, śeṣe'pi daśavidhe sannipāte vikalpayet-vividhaṃ kṛtvā kalpayet,kuryāṭ, vaidya iti śeṣaḥ| etaduktaṃ bhavati,-vātolbaṇe madātyayaje sannipāte yatkarma nirdiṣṭaṃ tathā pittolbaṇe madātyayaje sannipāte yatkarma nirdiṣṭaṃ tadeva vātapittolbaṇe kuryāt| evaṃ doṣabalamapekṣya sarvasmin madātyaye cikitsitaṃ kuryāṭ| sa daśavidhaḥ sannipātaḥ śiṣyahitāya padyena pradarśyate,-"utkarṣeṇa tveko madyena dvau tadā''adimaḥ| utkarṣeṇa yadā dvau tu madhyenaiko dvitīyakaḥ|| eko madhyena doṣaḥ syād dvā valpena tṛtīyakaḥ| utkarṣeṇaika eva syādalpena dvau caturthakaḥ|| utkarṣeṇa yadā dvau tu alpenaikaśca pañcamaḥ| eko'lpena tu madhyena dvau doṣāviti ṣaṣṭhakaḥ|| utkarṣeṇa samastāḥ syurevaṃ bhavati saptamaḥ| madhyena sarve'pi yadā tadā bhavati cāṣṭamaḥ|| alpena sarve'pi yadā tadā tu navamaḥ smṛtaḥ| alpeneko madhyenaikastadā tvantya iti sphuṭāḥ|| sannipātasya muninā daśa bhedāḥ prakīrtatāḥ|" iti|

Like what you read? Consider supporting this website: