Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tatra vātolbaṇe madyaṃ dadhātipiṣṭakṛtaṃ yutam||12||

bījapūrakavrukṣāmlakoladāḍimadīpyakaiḥ||12||
yavānīhapuṣājājīvyoṣatrilavaṇārdrakaiḥ||13||
śulyirmāṃsairharitakaiḥ snehavadbhiśca sakubhiḥ||13||
uṣṇasnigdhāmlalavaṇā medyamāṃsarasā hitāḥ||14||
āmrāmrātakapeśībhiḥ saṃskṛtā rāgaṣāḍavāḥ||14||

godhūmamāṣavikṛtirmṛduścitrā mukhapriyā||15||
ārdrikārdrakakulmāṣasuktamāṃsādigarbhiṇī||15||

surabhirlavaṇā śītā nirgadā vā'cchhavāruṇī||16||
saraso dāḍimāt kvāthaḥ pañcamūlātkanīyasaḥ||16||
śuṇṭhīdhānyāttathā mustusuktāmbhocchhāmlakāñjikam abhyaṅgodvartanasnānamuṣṇaṃ prāvaraṇaṃ ghanam||17||

ghanaścāgurujo dhūpaḥ paṅkaścāgurukuṅkumaḥ||18||
kucoruśroṇiśālinyo yauvanoṣṇāṅgayaṣṭayaḥ||18||
harṣeṇāliṅgane yuktāḥ priyāḥ saṃvāhaneṣu ca||19||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

[tatra-] teṣu madātyayeṣu madhye, vātādhike madātyaye piṣṭakṛtaṃ madyaṃ dadyāt| bījapūrakādibhirdeśasātmyādivaśādyastaiḥ samastairyathāyogayuktam| tathā, medyasya-medurasya, māṃsasyarasā hitāḥ| kimbh ūtāḥ? uṣṇāḥ snigdhāmalalavaṇāśca| tathā, rāgāḥ ṣāḍavāścāmrāmrātakapeśībhiḥ saṃskṛtā hitāḥ| lakṣaṇameṣāmṛtucaryāmuktam (hṛ.sū.a.3/30)| tathā, godhūmamāṣayorvikṛtirhitā| kimbhūtā? mṛduḥ-atīkṣṇā, citrānānāprakārā, mukhapriyā-vadanarucikṛt| tathā, ārdrikādigarbhiṇī| [tathā,] acchavāruṇī ca hitā| kimbhūtā? surabhirlavaṇā śītā ca| tathā nirgadā-purāṇā| tathā, dāḍimātsvaraso hitaḥ| pañcamūlāt kanīyaso-hṛsvāt, kvāthaḥ| śuṇṭhīdhānyācca kvātho hitaḥ| tathā, mastvādi hitam| tathā, abhyañjanādi uṣṇaṃ hitam| prāvaraṇaṃācchhadanaṃ, ghanaṃ hitam, agarujaśca dhūpo ghanobahulo, hitaḥ| agarukuṅkumapaṅkānulepanaṃ hitam| tathā, priyā harṣeṇa-prītyā, āliṅganaṃ-pariṣvaṅgaḥ, tatra yuktāḥ, saṃvāhaneṣu-śarīramardaneṣu ca, yuktā hitāḥ| kucāścoravaśca śroṇayaśca tena śālante yāstā evam| tathā, yauvane noṣṇā'ṅgayaṣṭiḥ-śarīralatā, yāsāṃ evam|

Like what you read? Consider supporting this website: