Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atha tṛṣṇācikitsitam||60||
tṛṣṇāsu vātapittaghno vidhiḥ prāyeṇa śasyate||60||
sarvāsu śīto bāhyāntastathā śamanaśodhanaḥ||60||

divyāmbu śītaṃ sakṣaudraṃ tadvadbhomaṃ ca tadguṇam||61||
nirvāpitaṃ taptaloṣṭakapālasikatādibhiḥ||61||
saśarkaraṃ kvathitaṃ pañcamūlena jalam||62||
darbhaphūrveṇa manthaśca praśasto lājasaktubhiḥ||62||
vāṭyaścāmayavaiḥ śītaḥ śarkarāmākṣikānvitaḥ||63||

yavāgūḥ śālibhistadvatkodravaiśca cirantanaiḥ||63||
śītena śītavīryaiśca dravyaiḥ siddhena bhojanam||64||
himāmbupariṣiktasya payasā sasitāmadhu||64||
rasaiścānamlalavaṇairjāṅgalairghṛtabharjitaiḥ||65||

mudgādīnāṃ tathā yūṣairjīvanīyarasānvitaiḥ||65||
nasyaṃ kṣīraghṛtaṃ siddhaṃ śītairikṣostathā rasaḥ||66||
nirvāpaṇāśca gaṇḍūṣāḥ sūtrasthānoditā hitāḥ||66||

dāhajvaroktā lepādyā nirīhatvaṃ manoratiḥ||67||
mahāsariddhradādīnāṃ darśanarumaraṇāni ca||67||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tṛṣṇāsu sarvāsu vātapittaharaḥ sarvo'pi vidhiriṣyate| tathā, bāhyato'bhyantare ca śīto vidhiḥ| tathā, śamanaṃ śodhanaṃ ca śasyate| divyāmbu-āntarikṣaṃ jalaṃ, śītaṃ mākṣikeṇa saha śasyate| bhaumaṃ ca jalaṃ tadguṇaṃ-divyāmbusamānaguṇaṃ "śucipṛthvasitaścete deśe" (hṛ.sū.a.5|5) ityādilakṣaṇalakṣitam, tacca śasyate| tasya-divyajalasyeva guṇā yasya tattadguṇam| taptaloṣṭakakapālasikatādibhistaptaṃ tannirvāpitaṃ-śītīkṛtaṃ śasyate| athavā, tadeva samaśarkaraṃ śasyate| athavā, darbhapūrveṇa-tṛṇākhyena, pañcamūlena kvathitaṃ nirvāpitaṃ śasyate| tathā, lājasaktubhiḥ kṛto manthaḥ praśastaḥ| tathā, āmaiḥ-abhṛṣṭaiḥ, yavairvāṭyaḥ praśastaḥ śītībhūtaḥ śarkarāmākṣikayuktaḥ| yavāgūḥ śālibhistathaiva śarkarāmākṣikānvitā śastā| tathā, cirantanaiḥ kodravaiḥ śarkarāmadhuyuktā yavāgūḥ śastā| tathā, śītenaśītīkṛtena dravyeṇa, śītavīryaiśca dravyaiḥ siddhena bhojanaṃ hitam| athavā, śītajalaiḥ pariṣiktasya puṃsaḥ payasā saśarkarāmārdvīkaṃ bhojanaṃ hitam| athavā na kevalaṃ payasā sātmyādivaśānmāṃsarasairjāṅlaiḥ kiñcidamlalavaṇairṛtabharjitairbhojanaṃ hitam| tathā, mudgamasūrādikānāṃ yūṣairjīvanīyarasayuktairbhojanaṃ hitam| tathā, śītaiḥ-śītavīryaiścandanādibhiḥ, tathekṣurase siddhaṃ kṣīraghṛtaṃ nasyaṃ hitam| kṣīrodbhavaṃ ghṛtaṃ kṣīraghṛtam| tathā, sūtrasthānoditāḥ (a.22) nirvāpaṇāḥ-ropaṇāḥ, gaṇḍūṣā hitāḥ| tathā, dāhajvare ya uktā lepādyāḥ-"dūrvādibhirvā pittaghnaiḥ" (hṛ.ci.a.1/131) ityādigranthanirdiṣṭāḥ, te ca hitāḥ| tathā, nirīhatvaṃnirvyāpāratvaṃ hitam| tathā, manasoratiḥ-nirvṛtatvam| tathā, mahāsaritāṃ mahāhradānāṃ-mahātaḍāgānāṃ, ca darśanasmaraṇāni hitāni|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha tṛṣṇācikitsitam|[tatra sāmānyatṛṣṇauṣadhamāha]-tṛṣṇāsviti| tadguṇaṃ-divyaguṇam| darbhapūrveṇa-pañcasūktena tṛṇākhyena| āmayavaiḥ-komalayavaiḥ, kṛto vāṭhyaḥ| śītadravyasiddhena śītena payasā bhojanam, payorasayūṣāṇāṃ sātmyādivaśādvyavasthā| kṣīraghṛtaṃ-kṣīramanthanotthaṃ ghṛtam| ikṣuraso nasyam| nirvāpaṇāḥ-madhugaṇḍūṣādayaḥ| nirīhatvaṃnirvyāpāratvam| manoratiḥ-manaḥ sukham| saṅgrahe tu (ci. a. 8) nātya[va]pīḍanaṃ(?)-"nārīkṣīreṇa ghṛṣṭamuṣṭrāsthi sasitaṃ hitam|" iti| vaṅgasene (tṛṣādhikāre ślo. 24)- "lājodakaṃ madhuyutaṃ śītaṃ guḍavimarditam| kāśmarīṣarkarāyuktaṃ pibettṛṣṇārdito naraḥ|| bhu(ca)vikāpippalīmūlayavānīdhānyanāgaraiḥ| śṛtaṃ śītaṃ hitaṃ toyaṃ [murcśātṛṭśardi] doṣajit|| śarkarākesarakṣaudrakṛṣṇājīrakadāḍimaiḥ| leho tṛḍjayī kṛṣṇādhukṣīridrumāṅkuraiḥ|| amlaṃ dāḍimabījaṃ pītaṃ dhātrīphalaṃ ca dhānyāmlaiḥ| ārdrapaṭāstaraṇakṛtaprāvṛ gātrastṛṣaṃ hanti|| gostanīkṣurasakṣīrayaṣṭīmadhūtpalaiḥ| niyataṃ nasyataḥ pītaistṛṣṇā śāmyati dāruṇā|| karṇaśiromukhalepācśuktikayā vā'mladāḍimarasena| tarpayati śīghrametajjalaughavatsaikata rāśim|| koladāḍīmavṛkṣāmlacukrīkācukrikārasaḥ| pañcāmlako mukhālepaḥ sadyastṛṣṇāṃ niyacśati|| kṣīrekṣurasa mārdvīkakṣaudrasīdhuguḍodakaiḥ| vṛkṣāmlāmlaiṣca gaṇḍūṣā mukhaśoṣapraṇāśanāḥ|| dāḍimaṃ badaraṃ rodhraṃ kapitthaṃ bījapurakam| piṣṭvā mūrdhni pralepastu pipāsādāhanāśanaḥ|| vāri śītaṃ madhuyutamākaṇṭhādvā pipāsitam| pāyadvāmayeccāpi tena tṛṣṇā praśāmyati|| vaṭaprarohaṃ madhukuṣṭhamutpalaṃ salājacurṇaṃ guṭikāṃ prakalpayet| susaṃhitā vadane vidhāritā tṛṣṇāṃ pravṛddhāmapi hanti satvaram||" iti| yogaratne"madhuraiḥ sajīvanīyaiḥ śītaiṣca satiśūkaiḥ ṣritaṃ kṣīraṃ pānābhyañjanasekeṣviṣṭaṃ madhuśarkarāyuktam| lohitakaśālitaṇḍulakharjūraparūṣakotpaladrākṣāḥ madhupakve loṣṭhameva ca jale sthitaṃ śītalaṃ peyam|| jambāmrātakabadarīdalavetasapañcavalkapañcāmlaiḥ| hṛnmukhaśiraḥpradehāḥ saghṛtā mūrcśābhramātitṛṣṇādhnāḥ||

drākṣekṣūtpalayaṣṭyādyaiḥ śarkarāmadhuyojitaiḥ| kaṣāyaṃ saṃpibecśītaṃ tṛṣṇānāśakaraṃ param|| loṣṭapratatpatoyaṃ tu śarkarāmadhuyojitam| lākṣācūrṇasamāyuktaṃ pītaṃ tṛḍdāhanāśanam|| jambvāmrapallavośīraiḥ sitāvaruṇakājitaiḥ| sapayaskaḥ kṛtaḥ kvāthaḥ sampītastṛḍvināśanaḥ||....rakavṛkṣāmladāḍimāmloṣṇavetasaiḥ| saśarkarairnihantyāśu lehastṛṣṇāṃ sudurjayām|| sārivā....lājapippalīmadhunāgaraiḥ| payastṛṣādhno gaṇḍūṣaḥ kāñjikairmukha....||....madanamadhukaṃ śītamambu vivardhitam|....ardhaśarkarāyuktaṃ pibettṛṣṇārditai....|| iti|

Like what you read? Consider supporting this website: