Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śleṣmagulmoditājyāni kṣārāṃśca vividhān pibet||54||
prayojayecśilāhvaṃ brāhmaṃ vā'tra rasāyanam||55||
tathā''amalakalehaṃ prāśaṃ vā'gastyanirmitam||55||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaphahṛdroge, śleṣmagulme yāni gaditānyājyāni-sarpīṣi, tatraivoktān kṣārāṃśca nānāvidhāṃstān pibet| śilājatu prayojayet| brāhmaṃ rasāyanaṃ-rasāyanādhyāyoktam (hṛ.u.a.39/15)| tathā, āmalakalehaṃ -rasāyanoktameva cyavanaprāśākhyam (hṛ.u.a.39/33)| athavā, prāśaṃ-lehaṃ, agastyanirmitaṃ kāsacikitsitoktaṃ (hṛ.ci.a.3/127), prayojayet| §13950 5

Commentary: Hemādri’s Āyurvedarasāyana

atidiśati-śleṣmagulmoditājyānīti| śilāhvaṃ-śilājaturasāyanam (hṛ. u. a. 39/137), brāhyaṃekāśanam (hṛ. u. a. 39|15), āmalakalehaṃ-cyavanaprāśam (hṛ. u. a. 39/33), etāni rasāyanoktāni| agastyanirmitaṃ-kāsoktam (hṛ. ci. a. 3|127)|

vaṅgasene (hrudayarogā. ślo. 28)- " sūkṣmailā māgadhīmūlaṃ pralīḍhaṃ haviṣā saha| nāśayatyāśu hṛdrogaṃ gulmānapi viśeṣataḥ|| phalatailaṃ vidadhyācca bastau bastiviśāradaḥ| 'phalairaṣṭaguṇe'thāmle siddhamanyāsanaṃ kaphe (?)|' ityuktaṃ phalatailam| 'hiṅgūgragandhābiḍaviśvakṛṣṇākuṣṭhābhayācitrakayāvaśūkam| pibetsasauvarcalapuṣkarāhvaṃ yavāmbhasā śūlahṛdāmayaghnam|| daśamūlakaṣāyaṃ tu lavaṇakṣārayojitam| kāsaṃ śvāsaṃ sahṛdrogaṃ gulmaśūlaṃ ca nāśayet|| ghṛtena dugdhena guḍāmbhasā pibanti cūrṇaṃ kakubhatvaco ye| hṛdrogajīrṇajvararaktapittaṃ hatvā bhaveyuścijīvinaste|| puṭadagdhahariṇaśṛṅgaṃ piṣṭaṃ gavyena sarpiṣāpibataḥ| hṛtpṛṣṭhaśūlamacirādupaiti śāntiṃ sukaṣṭamapi|| tailājyaguḍavipakvaṃ cūrṇaṃ [ godhūmapārthajaṃ vā'pi| pibati payasā sa bhavejjitasakalahṛdāmayaḥ puruṣaḥ|| godhūmakakubhacūrṇaṃ ] chāgapayogavyasarpiṣā yuktam| madhuśarkarāsametaṃ śamayati hṛdrogamuddhataṃ puṃsām|| mūlaṃ nāgabalāyāstu cūrṇaṃ dugdhena pāyayet| hṛdrogaśāsakāsaghnaṃ kakubhasya ca valkalam| rasāyanaṃ paraṃ balyaṃ vātajinmāsayojitam| saṃvatsaraprayogeṇajīvedvarṣaśatatatrayam|| pārthasya kalkasvarasena siddhaṃ śastaṃ ghṛtaṃ sarvahṛdāmayeṣu| ghṛtaṃ balānāgabalārjunāmbusiddhaṃ sayaṣṭīmadhukalkapādam| hṛdrogaśūlakṣataraktapittakāsānilāsṛśamayatyudīrṇam||" iti|

Like what you read? Consider supporting this website: