Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kaphajāyāṃ vamennimbakṛṣṇāpiṇḍītasarṣapaiḥ||17||
yuktena koṣṇatoyena, durbalaṃ copavāsayet||18||
āragvadhādiniryūhaṃ śītaṃ kṣaudrayutaṃ pibet||18||

manthān yavairvā bahuśaścśardighnauṣadhabhāvitaiḥ||19||
kaphaghnamannaṃ hṛdyaṃ ca rāgāḥ sārjakabhūstṛṇāḥ||19||
līḍhaṃ manaḥśilākṛṣṇāmaricaṃ bījapūrakāt||20||
svarasena kapitthasya sakṣaudreṇa vamiṃ jayet||20||

khādetkapitthaṃ savyoṣaṃ, madhunā durālabhām||21||
lihyānmaricacocailāgośakṛdrasamākṣikam||21||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaphajāyāṃ śardyāṃ nimbādibhiryuktena koṣṇajalena vamet| durbalaṃ ca naramupavāsayet| āragvadhādiniryūhaṃ śītaṃ kṣaudrānvitaṃ pibet| bahūn vārān śardighnauṣadhabhāvitairyavairmanthān pibet| kaphaghnamannaṃ hṛdyaṃ ca bhuktaṃ sadvamiṃ jayet| rāgāḥ sakuṭherakabhūstṛṇā vamiṃ jayanti pītāḥ| manaḥśilādikaṃ bījapūrakarasena sakṣaudreṇa vamiṃ jayet| kapitthasya rasena mākṣikānvitena manaḥśilādikaṃ līḍhaṃ vamiṃ jayet| kapitthaṃ satrikaṭukaṃ madhunā khādet| dhanvayavāsaṃ madhunā lihyāt|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaphacśardyauṣadhamāha-kaphajāyāmiti| piṇḍīto-madanaḥ| upavāsamāha-durbalaṃ copavāsayediti| durbalaṃ-vamanāsamartham| śamanamāha-āraragvadhādiniryūhamiti| saṅgrahe (ci. a.

8)- " triphalākaṇacavyādvā peyāṃ patraiḥ karañjajaiḥ|" iti| triphalādibhyaḥ vkāthaṃ sakṣaudram, karañjapatrapeyāṃ sakṣaudrām| anyadāha-manthān yavairveti| bhojanamāha-kaphaghnamannamiti| śamanamāhalīḍhamiti| anyadāha-khādediti| anyadāha-madhunā veti| anyadāha-lihyāditi| cocaṃ-lavaṅgatvak| saṅgrahe (ci. a. 8)- " samustāṃ madhunā śṛṅgīṃ kolāmlaṃ sajāmbavam| tadvadviḍaṅgatriphalaṃ viḍaṅgaparipelavam||"iti| yogaratne-"piṣṭvā dhātrīphalaṃ lākṣāṃ śarkarāṃ ca palonmitām| datvā madhu palaṃ cātra kuḍavaṃ salilasya

ca|| vāsasā gālitaṃ pītaṃ hanti śardiṃ tridoṣajām|| sārivośīramadhukakustumbaruphalāni ca| yuktyā ṣrāvyajalaṃ deyaṃ madhunā śardināśanam|| kṛtaṃ guḍūcyā vidhivatkaṣāyaṃ himasaṃjñitam| tisṛṣvapi bhavetpathyaṃ mākṣikeṇa samanvitam|| kapittharasasaṃyuktāṃ pippalīṃ mākṣikānvitām| muhurmuhurnaro līḍhvā śardibhyaḥ pratimucyate|| dhātrīmustakacūrṇaṃ tu madhunā parimiṣritam| pralihan prātarutthāya śardyate sukhamāpnuyāt|| priyaṅgucandanośīraśatapuṣpāyavaiḥ samaiḥ| kalkaṃ samustakaṃ lihyācśardighnaṃ madhusaṃyutam|| kuṣṭhaṃ nāgarasammiṣraṃ lihyāccūrṇaṃ samaṃ tataḥ| prātarutthāya toyena śardyāmayaharaṃ param|| yaṣṭyāhvaṃ candanopetaṃ samyakkṣīraprapeṣitam| tenaivāloḍya pātavyaṃ rudhiracśardināśanam|| mātuluṅgaraso lājāśarkarāmadhusaṃyutaḥ| pippalīcūrṇasaṃyuktaḥ ṣreṣṭhaṣcśardinivāraṇaḥ|| jātyā rasaḥ kapitthasya pippalīmaricānvitaḥ| kṣaudreṇa yuktaḥ śamayelleho'yaṃ śadrimulbaṇām|| sauvarcalamajājyaṣca śarkarā maricāni ca| kṣaudreṇa saṃyutaṃ curṇaṃ ṣreṣṭhaṃ śardinivāraṇam|| vidalāni ca mudgānāṃ pippalyaṣcaiva kuṭṭitāḥ| prastrutaṃ salilaṃ peyaṃ śardyāṃ madhusamanvitam| jabvāmrasāro mustaṃ ca mācīdrākṣā (?) ca sādhayet| kaṣāyo madhusaṃyuktaḥ peyaṣcśarditṛṣāpahaḥ|| phalgupravālaṃ maricaṃ madhukaṃ nīlamutpalam| kṣuṇṇaṃ śītakaṣāyo'yaṃ tṛṣṇācśardinivāraṇaḥ|| etairevauṣadhaiḥ siddhāṃ lājapeyāṃ pibennaraḥ| saśarkarāṃ madhuyutām tṛṣṇācśardinivāriṇīm|| ardhodakaṃ niṣeveta mākṣikeṇāthavā payaḥ| tuṣṇāśardipraśamanaṃ jāṅgalaṃ rasameva || kṣīriṇāṃ caiva vṛkṣāṇāṃ śuṅgān lihyātsukuṭṭitān| pippalīmadhusaṃyuktān tṛṣṇāśardinivāraṇān||" iti| [siddhasāre (śardyadhikāre ślo. 22)]-" lājākapitthamadhumāgadhikoṣaṇānāṃ kṣaudrābhayātrikaṭudhānyakajīrakāṇām| pathyāmṛtāmaricamākṣikapippalīnāṃ lehāstrayaḥ sakalavamyarucipraśāntyai|| elālavaṅgagajakesarakolamajjālājāpriyaṅgughanacandanapippalīnām| cūrṇāni mākṣikasitāsahitāni līḍhvāśardiṃ nihanti kaphamārutapittajātām|" "lājasaindhavasaṃyuktamāmrabījaṃ samālihet| madhunā śardināśāya kṣipraṃ sukhamavānpuyāt||"

(vaṅga. śardya. ślo. 49)- "aśvatthavalkalaṃ śuṣkaṃ dgdhvā nirvāpitaṃ jale| tajjalaṃ pānamātreṇa śardiṃ jayati dustarām||" "vijayātiviṣāvkāthaṣśardihṛcśūlanāśanaḥ||"(vaṅga. śardya. ślo. 57)- "āmrāsthibilvaniryūhaḥ pītaḥ samadhuśarkaraḥ| nihanyācśardyatīsāraṃ vaiśvānara ivāhutim||" iti|

Like what you read? Consider supporting this website: