Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pittajāyāṃ virekārthaṃ drākṣekṣusvarasaistrivṛt||10||
sarpirvā tailvakaṃ yojyaṃ vṛddhaṃ ca śleṣmadhāmagam||11||
ūrdhvameva haret pittaṃ svādutiktairviśuddhimān||11||

pibenmanthaṃ yavāgūṃ lājaiḥ samadhuśarkarām||12||
mudgajāṅgalajairadyādvyañjanaiḥ śāliṣaṣṭikam||12||
mṛdbhṛṣṭaloṣṭaprabhavaṃ suśītaṃ salilaṃ pibet||13||

mudgośīrakaṇādhānyaiḥ saha saṃsthitaṃ niśām||13||
drākṣārasaṃ rasaṃ vekṣorguḍūcyambu payo'pi ||14||

jambvāmrapallavośīravaṭaśuṅgāvarohajaḥ||14||
kvāthaḥ kṣaudrayutaḥ pītaḥ śīto viniyacśati||15||
śardiṃ jvaramatīsāraṃ mūrcśāṃ tṛṣṇāṃ ca durjayām||15||
dhātrīrasena śītaṃ pibenmudgadalāmbu ||16||

kolamajjasitālājāmakṣikāviṭkaṇāñjanam||16||
lihyātkṣaudreṇa pathyāṃ drākṣāṃ badarāṇi ||17||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pittajāyāṃ śardyāṃ virekārthaṃ-virekaprayojanāya, drākṣekṣusvarasaistrivṛddeyā| tailvakaṃ sarpiryojyam| pittaje śardiṣi vṛddhaṃ śleṣmadhāmagaṃ pittamūrdhvameva haret-vamanaṃ tatra deyamityarthaḥ| kairdravyaiḥ

5? svādutiktaiḥ| āturo viśuddhimān-kṛtavamanavireko lājairmanthaṃ pibet| kimbhūtam? samadhuśarkaram, athavā yavāgūṃ lājaiḥ samadhuśarkarāṃ pibet| samadhuśarkaraśca samadhuśarkarā ceti "pumān striyā"ityekaśeṣaḥ| tathā, mudgajairvyañjanairjāṅgalamāṃsai (māṃsajai)śca vyañjanaiḥ śāliṣaṣṭikamadyāt| mṛdbhṛṣṭaloṣṭajaṃ suśītalaṃ jalaṃ pibet| mudgādibhirvā saha niśāṃ sthitaṃ jalaṃ pibet| drākṣārasādiṃ yathāyogaṃ pibet| jambvāmrādijaḥ kvāthaḥ kṣaudrānvitaḥ śīto -śītakaṣāyaḥ, pītaḥ kṣaudrayutaśśardyādīn hanti| mudgadalaiḥ śṛtamambu mudgadalāmbu, taddhātrīrasena saha pibet| athavā mudgadalānāmambu mudgadalāmbu, śītaṃ-śītakaṣāyaṃ, pibet| kolādikaṃ kṣaudreṇa lihyāt| pathyāṃ kṣaudreṇa lihyāt| drākṣāṃ badarāṇi lihyāt|

Commentary: Hemādri’s Āyurvedarasāyana

[ pittacśardyauṣadhamāha-pittajāyāmiti|] samadhuśarkaraṃ lājamanthaṃ lājayavāgūṃ samadhuśarkarām| vyañjanaiḥ-yūṣarasādyaiḥ| śamanamāha-mṛdbhṛṣṭaloṣṭaprabhavamiti| anyadāha-mudgośīrakaṇādhānyairiti| śamanacatuṣṭayamāhadrākṣārasamiti| anyadāha-jambavāmreti| śīto -śītakaṣāyo | anyadāha-dhātrīraseneti| śītaṃ-candanam| anyadāhamudgadalāmbu veti| mudgadalāmbu-mudgaśakalavkātham| anyadāha-kolamajjeti| lehatrayamāha-kṣaudreṇeti| saṅgrahe (ci. a. 8)- "kolāsthimajjāstrotojalājotpalarajāṃsi | pibecśītāmbunāśālisvarṇagairikajaṃ rajaḥ|| piṣṭaṃ candanadrākṣāmāṃsīsevyāmbugairikam| śālitaḍulatoyena pibedvā sasitāmadhu|| madhūkamadhukadrākṣākamalāmalakāmbudam| sasārivāparūṣākhyaṃ mūrvāṃ mākṣikānvitām|| madhukaṃ sātmagutpaṃ śītaṃ dhātrīrasena |" iti| §13809 15

Like what you read? Consider supporting this website: