Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

suhṛdāṃ darśanaṃ gītavāditrotsavasaṃśrutiḥ||83||
bastayaḥ kṣīrasarpīṣi madyamāṃsasuśīlatā||83||

daivavyapāśrayaṃ tattadatharvoktaṃ ca pūjitam||5|| 1/2||5||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ caturthe cikitsitasthāne rājayakṣmādicikitsitaṃ nāma pañcamo'dhyāyaḥ||5||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tathā, suhṛdāṃ-bandhūnāṃ, darśanam| gītasya vāditrāṇāṃ tathotsavasya-putrajanmavivāhādeḥ, saṃśravaṇam| tathā, bastayaḥ kṣīrasarpīṣi-kṣīrāṇāṃ ghṛtāni, madyamāṃsānāṃ suśīlatā| tathā, daivavyapāśrayaṃ-balimaṅgalahomaprāyaścittādikam| tathā, athavoktaṃ-atharvavedavihitaṃ yāgādikaṃ ca, pūjitaṃpraśastametadatretyarthaḥ| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne rājayakṣmādicikitsitaṃ nāma pañcamo'dhyāyaḥ samāptaḥ|| 5||

§13768 10

Commentary: Hemādri’s Āyurvedarasāyana

suhṛddarśanādīnyāha——suhṛdāṃ darśanamiti| saṅgrahe (ci.a. 7) "iṣṭyā yayā ca candrasya rājayakṣmā purā jitaḥ| purohitaḥ prayuñjīta vedoktāṃ tāṃ jitātmanaḥ|| ajā paryupāsīta ṣaṇmāsānuṭaje vasan| tatpayomūtraviḍvṛttipariṣekapragharṣaṇaḥ|| tābhiḥ parivṛtaḥ svapyāttacchākṛdreṇusaṃstare| etadrasāyanaṃ śreṣṭhaṃ rogarājasya nāśanam||" iti| iti hemādriṭīkāyāmāyurvedarasāyane| rājayakṣmaprakaraṇaṃ sāmastyena nirūpitam|| 5||

Like what you read? Consider supporting this website: