Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yavānītittiḍīkāmlavetasauṣadhadāḍimam||55||
kṛtvā kolaṃ ca karṣāśaṃ sitāyāśca catuṣpalam||56||
dhānyasauvarcalājājīvarāṅgaṃ cārdhakārṣikam||56||

pippalīnāṃ śataṃ caikaṃ dve śate maricasya ca||57||
cūrṇametatparaṃ rucyaṃ hṛdyaṃ grāhi, hinasti ca||57||
vibandhakāsahṛtpārśvaplīhārśograhaṇīgadān||58||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yavānītyādi kolāntāni pratyekaṃ kārṣikāṇi, śarkarāyāḥ palāni catvāri, dhānyakādikamardhakārṣikaṃ, śatamekaṃ pippalīnāṃ, dve śate maricasya ca, cūrṇamidaṃ paraṃ rucyaṃ tathā hṛdayāya hitaṃ grāhi, vibandhādīn hanti|

Commentary: Hemādri’s Āyurvedarasāyana

ṣāḍavamāha——yavānīti| auṣadhaṃ-śuṇṭhī| kolaṃ-badaram| varāṅgaṃ-tvak| śataṃ-meyasya, na mānasya karṣādeḥ| "saṅkhyā phalānāṃ śataśo'palā syāt|" iti vacanāt|

Commentary: Hemādri’s Āyurvedarasāyana

tālīsādimāha——tālīsapatramiti| śubhā-vaṃśarocanā| ardhabhāgikemilite tālīsasame| yogaratne-"tālīsoṣaṇanāgacavyalavaṇaistulyāṃśakairdvistataḥ kṛṣṇā granthikatittiḍīkahutabhuktvagjīrakākhyairyutaiḥ| viśvailābadarāmlavetasaghanairdhānyājamodāyutaisryaṃśairdāḍimapāda eṣa vihitaḥ śreṣṭhaḥ sitārdhāyutaḥ|| kaṇṭhāsyodarahṛdvikāraśamanaḥ kāyāgnisandīpano gulmādhmānaviṣūcikāgudarujāśvāsakrimicchardihā| kāsārucyatisāramūḍhamarutāṃ hṛdrogiṇāṃ kīrtitaścūrṇo'yaṃ bhiṣajāmatīva dayitaḥ khyāto mahākhāṇḍavaḥ|| lavaṅgakaṅkolamuśīracandanaṃ nataṃ sanīlotpalakṛṣṇajīrakam| elā sakṛṣṇā'gurubhṛṅgakesaraṃ kaṇā saviśvā naladaṃ sahāmbunā|| karpūrajātīphalavaṃśalocanaṃ sitāṣṭabhāgaṃ samasūkṣmacūrṇitam| surocanaṃ tarpaṇamagnidīpanaṃ balapradaṃ vṛṣyatamaṃ tridoṣanut|| urovibandhaṃ tamakaṃ galagrahaṃ sakāsahidhmāruciyakṣmapīnasam| grahaṇyatīsāramathāsṛjaḥ kṣayaṃ pramehagulmāṃśca nihanti satvaram|| karpūracocakaṅkolajātīphaladalāḥ samāḥ| lavaṅganāgamaricakṛṣṇāśuṇṭhyo vivardhitāḥ| cūrṇaṃ sitāsamaṃ hṛdyaṃ rocanaṃ kṣayakāsajit| vaisvaryaśvāsagulmārśaśrcchārdikaṇṭhāmayāpaham|| prayuktaṃ cānnapāne bheṣajadveṣiṇāṃ hitam|" iti| vivardhitāḥ-krameṇa bhāgottarāḥ|

Like what you read? Consider supporting this website: