Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kaphādvamennimbajalairdīpyakāragvadhodakam||52||
pānaṃ samadhvariṣṭāśca tīkṣṇāḥ samadhumādhavāḥ||53||
pibeccūrṇaṃ ca pūrvoktaṃ hareṇvādyuṣṇavāriṇā||53||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaphādarocake nimbajalairvamet| dīpyakakarṇikārayorudakaṃ pānaṃ samākṣikam| ariṣṭāśca tīkṣṇāḥ samārdvīkamādhavāḥ pānam| hareṇvādicūrṇaṃ ca pūrvoktaṃ (ślo.50)uṣṇāmbunā pibet|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaphajasyauṣadhamāha——kaphādvamediti| nimbajalairiti madanaphalayuktaiḥ| pānamāha-dīpyakāragvadhodakamiti| madhu-mādhvīkam| mādhavo-madhukṛtaṃ madyam|

|| cūrṇamāha-pibeccūrṇamiti| saṅgrahe (ci.a. 7)-"trikaṭutriphalārātriyava madhuplutam| prātarāhārakāle ca yuñjīta mukhadhāvanam|| rātriḥ-haridrā| biḍaṃ sauvarcalaṃ kuṣṭhamajājīmarīcaṃ sitā| dhātryelāpadmakośīrapippalīcandanotpalam|| rodhraṃ tejovatī pathyā yavakṣāraṃ kaṭutrayam| ārdrādāḍimaniryāsaḥ sājājīsitaśarkaraḥ|| satailamākṣikayutāścatvāraḥ kavalagrahāḥ| caturo'rocakān hanyurekadoṣasamastajān|| kāravyajājīmaricadrākṣāvṛkṣāmladāḍimam| sauvarcalaguḍakṣaudraṃ sarvārocakanāśanam||" iti| vaṅgasene(?)-"jambvāmrapallavaṃ rodhraṃ triphalā cayacitrakau| paṭolaṃ naktamālaśca śirīṣaṃ khadirāsanau|| dārvī haridrā mustaṃ ca tejohvā madhukaṃ balā| etāni samabhāgāni kaṣāyamupasādhayet|| kvalagraha ityeṣa kartavyo madhunā yutaḥ| sarveṣāṃ mukharogāṇāmarucīnāṃ ca nāśanaḥ|| ṣāḍavaśca kapitthānāṃ savyoṣamadhuśarkaraḥ| arocakeṣu sarveṣu praśasto dhārito mukhe|| āranālaṃ ca śuktaṃ ca mārdvīkamadirāsavāḥ| dantayorantare dhāryāstathaiva kavalagrahāḥ|| tvaṅmustavelādhānyāni, mustamāmalakaṃ tvacā| tvacodāryāyavānyaśca, pippalī tejavatyapi|| yavānī tittiḍīkaṃ ca, pañcaite mukhadhāvanāḥ| ślokapādeṣu vihitā rocanā mukhaśodhanāḥ|| kārañjaṃ dantakāṣṭhaṃ ca vidheyamarucau sadā| (vaṅgasene arocakādhikāre ślo. 11)-"maricaṃ madhunā lehyaṃ kaphaje'rocake bhṛśam|| amlīkāguḍatoyaṃ ca tvagelāmaricānvitam| abhaktacchandarogeṣu śastaṃ kavaladhāraṇam|| śṛṅgaverarasaṃ caiva madhunā saha yojayet| aruciśvāsakāsaghnaṃ pratiśyākaphavātanut|| bhojanāgre sadā pathyaṃ jihvākaṇṭhaviśodhanam| agnisandīpanaṃ hṛdyaṃ lavaṇārdrakabhakṣaṇam|| kāravyajājīpatrailāvyoṣavṛkṣāmladāḍimam| sakṣaudraśarkaraṃ hṛdyaṃ rucikṛdvahnidīpanam|| biḍacūrṇamadhūpeto raso dāḍimasambhavaḥ| asādhyāmapi saṃhanyādaruciṃ vaktradhāritaḥ|| śigrūphalānyaṣṭādaśa daśa maricaṃ viṃ[śatiśca pippalyaḥ| ārdrakapalaṃ guḍapalaṃ prasthatrayamāranālasya|| biḍalavaṇasahitametat khajāhataṃ surabhigandhāḍhyam| vyañjanasahasraghāti jñeyaṃ kalahaṃsakaṃ nāmnā||" iti|]4.5.100 Aṣṭāṅgahṛdayasaṃhitā elātvaṅnāgakusumatīkṣṇakṛṣṇāmahauṣadham||54||
bhāgavṛddhaṃ kramāccūrṇaṃ nihanti samaśarkaram||54||
prasekārucihṛtpārśvakāsaśvāsagalāmayān||55||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

elādikaṃ cūrṇaṃ krameṇa bhāgavṛddhaṃ samaśarkaraṃ prasekādīn hanti|

Commentary: Hemādri’s Āyurvedarasāyana

[ samaśarkaracūrṇamāha-] elātvagiti| kecittvaṅnāgapuṣpayormadhye patrakamadhikaṃ paṭhanti, kecinnāgapuṣpamarīcayormadhye| pāṭhatrayamapi pramāṇam|

Like what you read? Consider supporting this website: