Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athārocakacikitsitam||47||
vicitramannamarucau hitairupahitaṃ hitam||47||
bahirantarmṛjā cittanirvāṇaṃ hṛdyamauṣadham||47||

dvau kālau dantapavanaṃ bhakṣayenmukhadhāvanaiḥ||48||
kaṣāyaiḥ kṣālayedāsyaṃ dhūmaṃ prāyogikaṃ pibet||48||

tālīsacūrṇavaṭakāḥ sakarpūrasitopalāḥ||49||
śaśāṅkakiraṇākhyāśca bhakṣyā rucikarāḥ param||49||

Commentary: Hemādri’s Āyurvedarasāyana

athārocakacikitsitam| tatra sāmānyamāha-vicitramannamiti| antarmṛjā-vamanādi| nirvāṇaṃ-nivṛttiḥ| dvau kālauprātarbhuktvā sāyaṃ ca| mukhadhāvanaiḥ-tiktakaṭvamlakṛtaiḥ| prāyogikaṃ-śamanam| tālīsacūrṇaṃ-tālīsapatracūrṇaḥ, tasya vaṭakāḥ sitopalayā kāryāḥ| te ca karpūreṇa surabhīkṛtāḥ| śaśāṅkakiraṇāḥ-karpūranālikāḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

arocake vicitraṃ-nānāvidhamannaṃ, hitaṃ-pathyam| kimbhūtam? hitaiḥ-pathyaiḥ, upahitaṃ-miśritam| evamarucyākhyo vyādhiviśeṣaḥ sarvavyādhibhyo garīyān| yenāpathyamapi yadannaṃ tasmai tadapi deyaṃ prāṇasandhāraṇārtham, "annameva prāṇināṃ prāṇāḥ"ityāhuḥ| evaṃ ca sarvavyādhiṣvarucireva pūrvaṃ jetavyā, tato jvarādaya ityarthāduktaṃ bhavati| bahirmṛjā-bahiḥśuddhiḥ snānādinā bahiḥ parimārjanam| antarmṛjā-antaḥśuddhiḥ| tathā, cittanirvāṇamarucau hitaṃ hrudyamauṣadhaṃ ca| tathā, dbau kālau-sāyaṃprātarākhyau, dantadhāvanaṃ bhakṣayet| tathā, mukhadhāvanaiḥ kaṣāyairāsyaṃ kṣālayet| prāyogikaṃ-snaihikaṃ, dhūmaṃ pibet| tathā, tālīsacūrṇavaṭakāśca| tathā, sakarpūraśarkarāḥ śaśāṅkakiraṇākhyā bhakṣyāḥ paraṃ-atiśayena, rucikarāḥ|

Like what you read? Consider supporting this website: