Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athārocakacikitsitam||47||
vicitramannamarucau hitairupahitaṃ hitam||47||
bahirantarmṛjā cittanirvāṇaṃ hṛdyamauṣadham||47||

dvau kālau dantapavanaṃ bhakṣayenmukhadhāvanaiḥ||48||
kaṣāyaiḥ kṣālayedāsyaṃ dhūmaṃ prāyogikaṃ pibet||48||

tālīsacūrṇavaṭakāḥ sakarpūrasitopalāḥ||49||
śaśāṅkakiraṇākhyāśca bhakṣyā rucikarāḥ param||49||

Commentary: Hemādri’s Āyurvedarasāyana

athārocakacikitsitam| tatra sāmānyamāha-vicitramannamiti| antarmṛjā-vamanādi| nirvāṇaṃ-nivṛttiḥ| dvau kālauprātarbhuktvā sāyaṃ ca| mukhadhāvanaiḥ-tiktakaṭvamlakṛtaiḥ| prāyogikaṃ-śamanam| tālīsacūrṇaṃ-tālīsapatracūrṇaḥ, tasya vaṭakāḥ sitopalayā kāryāḥ| te ca karpūreṇa surabhīkṛtāḥ| śaśāṅkakiraṇāḥ-karpūranālikāḥ|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

arocake vicitraṃ-nānāvidhamannaṃ, hitaṃ-pathyam| kimbhūtam? hitaiḥ-pathyaiḥ, upahitaṃ-miśritam| evamarucyākhyo vyādhiviśeṣaḥ sarvavyādhibhyo garīyān| yenāpathyamapi yadannaṃ tasmai tadapi deyaṃ prāṇasandhāraṇārtham, "annameva prāṇināṃ prāṇāḥ"ityāhuḥ| evaṃ ca sarvavyādhiṣvarucireva pūrvaṃ jetavyā, tato jvarādaya ityarthāduktaṃ bhavati| bahirmṛjā-bahiḥśuddhiḥ snānādinā bahiḥ parimārjanam| antarmṛjā-antaḥśuddhiḥ| tathā, cittanirvāṇamarucau hitaṃ hrudyamauṣadhaṃ ca| tathā, dbau kālau-sāyaṃprātarākhyau, dantadhāvanaṃ bhakṣayet| tathā, mukhadhāvanaiḥ kaṣāyairāsyaṃ kṣālayet| prāyogikaṃ-snaihikaṃ, dhūmaṃ pibet| tathā, tālīsacūrṇavaṭakāśca| tathā, sakarpūraśarkarāḥ śaśāṅkakiraṇākhyā bhakṣyāḥ paraṃ-atiśayena, rucikarāḥ|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: