Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tvagelāpippalīkṣīrīśarkarā dviguṇāḥ kramāt||33||
cūrṇitā bhakṣitāḥ kṣaudrasarpiṣā vā'valehitāḥ||34||
svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ||34||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tvagelādayaḥ krameṇa dviguṇāścūrṇitā bhuktā mākṣikasarpirbhyāṃ vā'valehitāḥ svaryāḥ-svarāya hitāḥ syuḥ, kāsādighnāśca|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha cūrṇādīni| tacca(tra) tvagādicūrṇamāha tvageleti| kṣīrī-tugākṣīrī| saṅgrahe (ci.a. 7)- "kharjūrapippalīdrākṣāpathyāśṛṅgīdurālabhāḥ| triphalāpippalīmustaśṛṅgāṭīguḍaśarkarāḥ|| vīrā śaṭhī puṣkarākhyā surasā śarkarā guḍaḥ| nāgaraṃ citrako lājāḥ pippalyāmalakaṃ guḍaḥ|| viḍaṅgasāraścavikā tryūṣaṇaṃ ca vicūrṇitam| ardhaślokaiḥ smṛtā lehāḥ pañcaite kṣaudrasarpiṣā|| svaryāḥ kāsakṣayaśvāsapārśvarukkaphanāśanāḥ|| tilamāṣāśvagandhā mākṣikājaṛtadrutāḥ| pūrvokteṣveva [rogeṣu vātaprāyeṣu ] pūjitāḥ||" iti| vaṅgasene (rāja. ślo. 36)- "dhānyākapippalīviśvadaśamūlījalaṃ pibet| pārśvaśūlajvaraśvāsapīnasādinivṛttaye|| aśvagandhāmṛtābhīrudaśamūlībalāvṛṣāḥ| puṣkarātiviṣe ghnanti kṣayaṃ kṣīrarasāśinaḥ|| kapimāṃsaṃ samādāya ślakṣṇacūrṇaṃ tu kārayet| tatpibet kṣīrasaṃyuktaṃ kṣayarogaharaṃ param|| hariṇaḥ chāgamāṃsaṃ tu [ ślakṣṇacūrṇīkṛtaṃ śubham| ajākṣīreṇa pātavyaṃ kṣayavyādhivināśanam|| daśamūlavacārāsnā ]puṣkarasuradārunāgaraiḥ kvathitam|| peyaṃ pārśvaśirorukkāsaśvāsādiśāntaye salilam| kakubhatvaṅnāgabalāvānaribījāni cūrṇitaṃ payasi| pakvaṃ madhughṛtayuktaṃ sasitaṃ yakṣmādikāsaharam|| dvipañcamūlamagadhādhānyanāgarajaṃ jalam| cāturjātakasaṃyuktaṃ pibennityaṃ kṣayāturaḥ| kāsajvarādiśamanaṃ balapuṣṭivivardhanam|| samūlapuṣpatvakpallavāyā rasaḥ prayojyo madayantikāyāḥ| māsopayogena samastaliṅgaṃ yakṣmāṇamugraṃ jayati prasahya|| chāgaṃ māṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram| chāgopasevā śayanaṃ chāgamadhye tu yakṣmanut|| kūṣmāṇḍakaphalotthena rasena paripeṣitam| lākṣākarṣadvayaṃ pītvā jayedugraṃ kṣayaṃ naraḥ|| vyoṣaṃ śatāvarī trīṇi phalāni dve bale tathā| sarvāmayaharo yogaḥ so'yaṃ loharajonvitaḥ|| etadvakṣaḥkṣataṃ hanti kaṇṭhajāṃ vividhāṃ rujam| rājayakṣmāṇamatyugraṃ sorustambhamathārditam|| (ślo. 85)-śṛṅgyarjunāśvagandhānāgabalāpuṣkarābhayācchinnaruhāḥ| tālīsādisametā lehyā madhusarpiṣā ca yakṣmaharāḥ||" iti| yogaratne"kṛṣṇādrākṣāsitālehaḥ kṣayahā kṣaudratailavān| madhusarpiryuto vā'śvagandhākṛṣṇāsitodbhavaḥ|| śatāvarī vidāryaśvagandhā pathyā punarnavā| balātrayaṃ [śva]daṃṣṭrā''ajyamad kṣayāpahaḥ|| śilājitumadhuvyoṣatāpyaloharajāṃsi yaḥ| kṣīrabhuk leḍhitasyāśu kṣayaḥ kṣayamavāpnuyāt|| madhutāpyaviḍaṅgāśmajatulohaghṛtābhayāḥ| ghnanti yakṣmāṇamatyugraṃ sevyamānā hitāśinā|| śarkarāmadhusaṃyuktaṃ navanītaṃ lihan kṣayī| kṣīrāśī labhate puṣṭimatulye vā''ajyamākṣike|| bāhyālakaraso(sāt) siddhaṃ sarpiḥ pītaṃ kṣayaṃ haret| ghṛtamākṣikasammiśro bāhyālakaraso yathā|| jātasāraṃ tu gaṇḍīraṃ sapuṣpaṃ pariśoṣayet| ṣaḍaṃśaścheditaṃ kṛtvā tasya pañcāḍhakaṃ pacet|| trīṃścaiva triphalāprasthān daśamūlītulāṃ tathā| dadyātkuṭajavalkasya palānāṃ pañcaviṃśatim|| bhallātakānīḍa(ndra)yavā viḍaṅgaṃ ghanameva ca| ardhaprastha samān bhāgānekaikasya samāpayet|| pāṭhā madhurasā.....ṣaḍgranthā citrakastathā| eṣāṃ daśapalān bhāgān mṛdvīkāyāstathā''aḍhakam|| toyadroṇeṣu daśasu paceddvidroṇaśeṣitam| tasminkaṣāye pūte tu dve guḍasya tule pacet|| yogena sādhitaṃ caiva śubhe bhāṇḍe nidhāpayet| dvau prasthau pippalīnāṃ tu dvau cāyorajasastathā|| ardhaprastho viḍaṅgānāṃ kuḍavo maricasya ca| etāni sūkṣmacūrṇāni pratīvāpārthamāharet|| cūrṇamindrayavānāṃ ca madhunā saha yojayet| bhāṇḍapralepaḥ kartavyaḥ samāsicya nidhāpayet|| eṣa māsasthito lehyo yathāvyādhibalābalam| gaṇḍīrāriṣṭa ityeṣa vyāsataḥ parikīrtitaḥ|| eṣa śoṣān pramehāṃśca gulmāṃśca jaṭharāṇi ca| krimikoṣṭhāni vardhmāni plīhārśāṃsi bhagandaram|| śvayathuṃ pāṇḍurogāṃśca grahaṇīdoṣameva ca| granthīn sagalagaṇḍāṃśca gaṇḍamālāṃ tathaiva ca|| viṣamajvarakāsāṃśca vidradhiṃ vātaśoṇitam| ariṣṭaḥ śamayatyeṣa yudhi śakra ivāsuram|| samūlāṃ pippalīṃ śṛṅgīṃ bṛhatīmaśmabhedakam| paṭolaṃ devakāṣṭhaṃ ca śvadaṃṣṭrāmabhayāśatam|| ekaikaṃ ṣoḍaśapalaṃ kolānāmāḍhakaṃ mitam| dantīcitrakamūlānāṃ pañcaviṃśatpalaṃ pṛthak|| caturguṇe jaladroṇe pacedardhāvaśeṣitam| śītaṃ samāvapedbhāṇḍe pralipte madhusarpiṣā|| khaṇḍasya dve śate śuddhe tadvallehasya cāvapet| patraṃ kṛtvā tilotsedhaṃ sūkṣmacūrṇīkṛtāni ca|| priyaṅguṃ pippalīṃ rodhraṃ mṛdvīkāmelavālukam| kramukaṃ śatapuṣpaṃ ca nimbaṃ tejovatīmapi|| pālikaṃ devadāruṃ ca khadirācca catuṣpalam| kṣaudraprasthadvayaṃ cāpi samāsicya ghaṭe śubhe|| saumye puṣye tathā haste rohiṇyāmuttarāsu ca| daśarātrasthito pe(de)yo'riṣṭa ātreyapūjitaḥ|| aśvibhyāṃ kathitaṃ pūrvaṃ rasāyanamidaṃ śubham| yathāgnibalamātrāṃ tu pibedasya hitāśinaḥ|| dhanyaṃ puṣṭikaraṃ medhyaṃ valīpalitanāśanam| kṣayakāsajvaraplīhakuṣṭhagulmāgnimārdave|| śvitre'śmaryākva(ma)thodarde vidradhyāmatha(nna)vidviṣu| gaṇḍarogodaratathā(?)retodoṣe ca śasyate|| nāḍīpīḍakayordoṣe bhūtāpasmārasaṅkare| rahasyametadvaidyānāmupadiṣṭaṃ cikitsitam|| madyaṃ kravyādamāṃsaṃ ca śoṣiṇāmamṛtopamam|| phalatrikakvāthaviśuddhamādau śuddhaṃ guḍūcyā daśamūlaśuddham| sthirādikākoliyugādisiddhaṃ śilājatu syātkṣayiṣu praśastam|| sthirādiḥ-vidāryādiḥ| kākolī yugādiḥpadmakādiḥ| rasonayogaṃ vidhivatkṣayārtaḥ kṣīreṇa nāgabalāprayogam| bhaveta māgadhikāvidhānaṃ tathaiva yogaṃ jatuno'śmajasya||" iti|

Like what you read? Consider supporting this website: