Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ye ca sarpirguḍāḥ proktāḥ kṣate yojyāḥ kṣaye'pi te||33||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ye ca kṣate sarpirguḍā gaditāste ca kṣaye'pi yojyāḥ|

Commentary: Hemādri’s Āyurvedarasāyana

kṣatakāsoktān sarpirguḍānatidiśati——ye ceti| vaṅgasene (rāja. ślo. 121)-"chāgamāṃsatulāṃ gṛhya sādhayennalvaṇe'mbhasi| pādaśeṣeṇa tenaiva sarpiḥprasthaṃ vipācayet|| ṛddhirvṛddhiśca mede dve tathāṛṣabhajīvite(vake)| kākolīkṣīrakākolī kalkaiḥ pṛthakpalonmitaiḥ|| samyaksiddhe cāvatārya śīte tasmin pradāpayet| śarkarāyāḥ palānyaṣṭau madhunaḥ kuḍavaṃ kṣipet|| palaṃ palaṃ lihetprātaryakṣmāṇaṃ hanti dustaram| kṣatakṣayaṃ ca kāsaṃ ca pārśvaśūlamarocakam|| svarakṣayamurorogaṃ śvāsaṃ hanyātsudustaram| balamāṃsakaraṃ vṛṣyamagnisandīpanaṃ param|| (ślo. 135)-vāsakasya rasaprasthaṃ mānikā sitaśarkarā| pippalī dvipalaṃ tadvadājyaṃ mṛdvagninā pacet|| lehībhūte tataḥ paścācchīte kṣaudrapalāṣṭakam| datvā'vacārayedvaidyo mātrayā lehamuttamam|| nihanti rājayakṣmāṇaṃ kāsaṃ śvāsaṃ ca dāruṇam| pārśvaśūlaṃ ca hṛcchūlaṃ raktapittaṃ jvaraṃ tathā|| tvakkṣīrīsrāviṇīdrākṣāmūrvarṣabhakajīvakaiḥ| vīradvikṣīrakākolībṛhatīkapikacchubhiḥ|| kharjūravṛṣamedābhiḥ kṣīrapiṣṭaiḥ palonmitaiḥ| dhātrīvidārīkṣurasaprasthaiḥ prasthaṃ ghṛtātpacet| śarkarārdhatulāṃ śīte kṣaudrārdhaprasthameva ca|| datvā sarpirguḍān kuryāt kāsahikkājvarāpahān| yakṣmāṇaṃ tamakaṃ śvāsaṃ raktapittaṃ halīmakam|| śukranidrākṣayaṃ tṛṣṇāṃ hanyuḥ kārśyaṃ sakāmalam| tathaiva cyavanaprāśaḥ pittodreke praśasyate||" iti|

Like what you read? Consider supporting this website: