Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sādhāraṇāmiṣatulāṃ toyadroṇadvaye pacet||25||
tenāṣṭabhāgaśeṣeṇa jīvanīyaiḥ palonmitaiḥ||26||
sādhayetsarpiṣaḥ prasthaṃ vātapittāmayāpaham||26||

māṃsasarpiridaṃ pītaṃ yuktaṃ māṃsarasena ||27||
kāsaśvāsasvarabhraṃśaśoṣahṛtpārśvaśūlajit||27||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sādhāraṇasya-bileśayaprasahānāṃ māṃsasya, tulāṃ-palaśataṃ jaladroṇadvaye pacet| tenāṣṭabhāgaśeṣeṇa kvāthena jīvanīyaiḥ pālikaiḥ sarpiṣaḥ prasthaṃ pacet| māṃsasarpiḥsaṃjñametat kevalaṃ pītaṃ māṃsarasena yuktaṃ pītaṃ vātapittaghnaṃ kāsādijit|

Commentary: Hemādri’s Āyurvedarasāyana

māṃsaghṛtamāha——sādhāraṇāmiṣatulāmiti| sādhāraṇaṃprasahabileśayānām| pītaṃ prātaḥ, rase[na]yuktaṃ bhojanam| saṅgrahe (ci.a. 7)-"durālabhāṃ gokṣurakaṃ catasraḥ parṇinīrbalām| bhāgān palonmitān kṛtvā palaṃ parpaṭakasya ca|| paceddaśaguṇe toye daśabhāgāvaśeṣite| pūte tasmin ghṛtaprasthaṃ kṣīraṃ ca dviguṇaṃ pacet|| garbhaṃ datvā śaṭhīkṛṣṇā bhūnimbotpalasārivāḥ| trāyantīṃ pauṣkaraṃ mūlaṃ sahapatraphalāṃ phalam|| kuṭajasya jatettaddhi śiraḥpārśvāṃsavedanām| tṛṣṇāṃ chardimatīsārakāsadāhabhramajvarān|| utpalasārivā-kṛṣṇasārivā| yaṣṭībalāguḍūcyalpapañcamūlatulāṃ pacet| śūrpe'pāmaṣṭabhāgasthe tatra pātraṃ pacedghṛtāt|| dhātrīvidārīkṣurasatripātre payaso'rmaṇe| sampiṣṭairjīvanīyaiśca pārāśaramidaṃ ghṛtam|| sasainyaṃ rājayakṣmāṇamunmūlayati śīlitam| murvāharidrākhadirakvāthaṃ sarpiḥ śakṛdrasam|| gogajājāvihayajaṃ payastulyān daśa dravān| svāduskandhaṃ trikaṭukaṃ kalkitaṃ devadāru ca|| pacettacchvāsaśoṣaghnaṃ tadvadvāsāvarīghṛtam| sapañcapaṭu pañcājaṃ kṣayī kṣīrānupaḥ pibet|| dvipañcamūlavaraṇayavabilvapunarnavāḥ| karañjaboṭasthavirakulatthabadarāgnikāḥ|| bhallātakaṃ ca tatkvāthe ṣaḍguṇe sādhayeddhṛtam| garbhaṃ datvā snuhīkṣīraṃ śukākhyācavyasaindhavam|| harītakīṃ ca tacchoṣaśophamedodarāpaham||" iti| tathā (saṅgrahe ci. a. 7)-"yavāgvā pibenmātrāṃ lihyādvā madhunā'nvitām| siddhānāṃ sarpiṣāmeṣāmadyādannena saha||" iti| sarveṣāṃ sarpiṣāṃ prayogāntarametat| vaṅgasene tu (rāja.ślo. 95)"guḍūcīsārivāhvasvāpañcamūlībalāvṛṣam| samūlapatraśākhaṃ tu pṛthagdaśapalāṃśikam|| jaladroṇe vipaktavyaṃ yāvatpādāvaśeṣitam| pippalī candanaṃ rodhraṃ hīberośīraparpaṭam|| pāṭhābhūnimbayaṣṭyāhvatrāyantīnīlamutpalam| mustakendrayavāḥ śuṇṭhī kaṭukaṃ sadurālabham|| tvakpatraṃ vṛṣamūlaṃ ca kalkairardhapalairbhiṣak| ajākṣīreṇa tattulyaṃ ghṛtaprasthaṃ vipācayet|| hanti yakṣmāṇamatyugraṃ raktapittaṃ tridoṣajam| śvāsakāsakṣatakṣīṇadāhaśoṣarujāpaham|| vāsāmṛtāriṣṭanidigdhikānāṃ rase'śvagandhebhabalārjunānām| siddhaṃ sapañcoṣaṇapuṣkarāṇāṃ kalkairghṛtaṃ chāgapayaśca śoṣe||" iti| yogaratne-"madhukasya śataṃ dadyāt kāśmaryāṇāṃ tathā''aḍhakam| parūṣakāṇāṃ drākṣāyāḥ kharjūraudanapākyayoḥ|| madhūkapuṣpasya tathā mujātakāḍhakam(?)| dvidroṇe'pāṃ vipaktavyaṃ caturbhāgāvaśeṣitam|| tasminkaṣāye pūte ca punaragnāvadhiśrayet| ārdrāmalakakāśmaryavidārīkṣurasāḍhakam|| tailāḍhakaṃ tu saṃyojya pacetkṣīre caturguṇe| tasmiṃstathā pacyamāne kalkāṃścemān samāvapet|| pippalīṃ śṛṅgaberaṃ ca kadalīṃ [ ca sa ] śarkarām| balāvālakadambaṃ ca sūkṣmailāṃ padmabījakam|| śṛṅgāṭakaṃ kaseruṃ ca jīvanīyāni yāni ca| dvipalīnaṃ pṛthagdatvā vipacenmṛdunā'gninā|| tatsiddhaṃ srāvayitvā tu śītaṃ kṣaudreṇa saṃsṛjet| nasyamabhyañjanaṃ pānaṃ praśastaṃ bastikarmaṇi| vātavyādhiṣu sarveṣu kṣatakṣīṇe śirograhe| vātaścale(?)pramehe ca gulme cārśe bhagandare|| vātabhagnāṅgahīnānāṃ kāse śvāse ca hṛdgrahe| jvarātisāreṣvarucau karṇanāde svarakṣaye|| sukumāramidaṃ tailaṃ bālavṛddhasukhāvaham| etaddhi vṛṣyaṃ balyaṃ [ ca ] raktamāṃsavivardhanam|| svarvarṇakaraṃ caiva śoṣiṇāmamṛtopamam| niḥpākasvasya śailasya(?)samyaksiddhasya yojayet|| udasvidiva dadhyarthaṃ so'pi kṛtyakaro bhavet| ekādaśa ca ṣaṭ caiva śoṣiṇāṃ ya upadravāḥ|| sukumāraṃ praśamayenmedhyo(gho)'agniri(mi)va vṛṣṭimān||" iti| odanapākyābalā| §13585

Like what you read? Consider supporting this website: