Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ardhāṃśena pibetsarpiḥ kṣāreṇa paṭunā'thavā||55||
dhānvantaraṃ vṛṣaghṛtaṃ dādhikaṃ hapuṣādi ||56||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dhānvantarādighṛtasyārdhāṃśena kṣāreṇa, athavā paṭunālavaṇena cārdhāṃśena, sarpiḥ pibet| dhānvantaraṃpramehoktam (hṛ. ci. a. 12/19)| vṛṣaghṛtaṃ-raktapittoktam (hṛ. ci. a. 2/40)| dādhikaṃ-gulmoktam (hṛ. ci. a. 14/13)| hapuṣādikaṃ-udaroktam (hṛ. ci. a. 15/22)|5

Commentary: Hemādri’s Āyurvedarasāyana

ghṛtantaramāha——ardhāṃśeneti| sarpiḥ-purāṇam, uktaṃ hi saṅgrahe (ci. a. 6)-"saindhavārdhāṃśasaṃyuktaṃ purāṇaṃ prāyayeddhṛtam||" iti| ghṛtacatuṣkamatidiśatidhānvantaramiti| [ dhānvantarādīni-] prameharaktapittagulamjaṭharoktāni| vaṅgasene (śvāsāślo. 59)- "sauvarcalayavakṣārakaṭukāvyoṣacitrakaiḥ| ghṛtaṃ vacāviḍaṅgaiśca sādhitaṃ śvāsaśāntaye|| kulattharasasaṃyuktaṃ pañcakolaśṛtaṃ ghṛtam| dīpanaṃ śvāsakāsaghnaṃ kaphavyādhiharaṃ param|| tiktāsauvarcalakṣārapathyātrikaṭuhiṅgubhiḥ| samālūrairghṛtaṃ siddhaṃ sakṣīraṃ śvāsakāsanut| gulmānāhaṃ(hau) ca śamayetpravṛddhān gudajānapi|| suvahākālikā bhārgī śugākhyā niculaṃ phalam| kākādanī śṛṅgaberaṃ varṣābhūrbṛhatīdvayam|| kolamātrairghṛtaprasthaṃ pacedetairjalāḍhake| kaduṣṇaṃ pītametadviśvāsāmayavināśanam|| tailaṃ daśaguṇe siddhaṃ bhṛṅgarājarase śubhe| pīyamānaṃ yathānyāyaṃ kāsaśvāsau vyapohati||" iti|

Like what you read? Consider supporting this website: