Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tulyaṃ guḍaṃ nāgaraṃ ca bhakṣyennāvayeta ||47||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tulyāṃ saguḍaśuṇṭhīṃ ca bhakṣayet nasyaṃ dadyāt|

Commentary: Hemādri’s Āyurvedarasāyana

atha nasyāni| tatra guḍanāgaranasyamāha-tulyaṃ guḍamiti| nāvayet-nāsāyāṃ niṣecayet| bhakṣaṇamapi śvāsaghnam| §13447

4.4.78

laśunasya palāṇḍorvā mūlaṃ gṛñjanakasya ||47||
candanādvā rasaṃ dadyānnārīkṣīreṇa nāvanam||48||
stanyena makṣikāviṣṭhāmalaktakarasena ||48||

sasaindhavaṃ ghṛtācchaṃ , siddhaṃ stanyena ghṛtam||49||
kalkitairmadhuradravyaistatpibennāvayeta ||49||

sakṛduṣṇaṃ sakṛcchītaṃ vyatyāsāt sasitāmadhu||50||
tadvatpayastathā siddhamadhobhāgauṣadhairghṛtam||50||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

laśunādīnāṃ mūlaṃ piṣṭvā nārīkṣīreṇa pṛthak pṛthak nāvanaṃ ca syāt hidhmāśvāsārtāya| candanādvā rasaṃ nārīkṣīreṇa saha nasyaṃ dadyāt| makṣikāviṣṭhāṃ stanyena saha nasyaṃ dadyāt, alaktakarasena |

Commentary: Hemādri’s Āyurvedarasāyana

nasyacatuṣkamāha——laśunasyeti| nārīkṣīraṃ caturṣvapi| nasyatrayamāha-stanyeneti| mākṣikāviṣṭhāṃ-madhu| ghṛtācchaṃ-ghṛtamaṇḍam| nasyāntaramāha-siddhaṃ stanyeneti| madhuraiḥ-jīvantyādibhiḥ| taddhṛtaṃ pāne nasye ca yojyam| tacca vyatyāsāt-prathamamuṣṇaṃ tataḥ śītaṃ tataḥ punaruṣṇaṃ tataḥ punaḥ śītamityādi| yadoṣṇaṃ tadā sasitam| yadā śītaṃ samadhu| kṣīramāhatadvatpaya iti| tadvat-kalkitairmadhuraiḥ siddhaṃ vyatyāsātprayojyam| ghṛtamāha-tathā siddhamiti| adhobhāgauṣadhāniśyāmādiverecanāni| tathā-pūrvavatprayojyam|-10

Like what you read? Consider supporting this website: