Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

prasthonmite yavakvāthe viṃśati vijayāḥ pacet||167||
svinnā mṛditvā tāstasminpurāṇātṣaṭpalaṃ guḍāt||138||
pippalyā dvipalaṃ karṣaṃ manohvāyā rasāñjanāt||138||
dattvā'rdhākṣaṃ pacedbhūyaḥ sa lehaḥ śvāsakāsajit||139||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yavakvāthe prasthapramāṇe harītakīviśatiṃ pacet| svinnāstāḥharītakīḥ, tasmin-yavakvāthe, mṛdutvā purāṇād guḍāt ṣaṭpalaṃ, pippalyā dvipalaṃ, karṣaṃ manaḥśilāyāḥ, rasāñjanādardhakarṣaṃ dattvā'sminkvāthe punaḥ pacet| sa lehaḥ śvāsakāsajit|5

Commentary: Hemādri’s Āyurvedarasāyana

harītakīlehamāha——prasthonmita iti| tāḥ-harītakīḥ| tasminyavavkāthe| mṛditvā-nirasthīkrtya,mardanena ślakṣṇīkuryādityarthaḥ| yogaratne tu (vaṅgasene kāsā ślo.170)-"samūlapuṣpacchadakaṇṭakāryāstulāṃ jaladroṇapariplutāṃ ca| harītakīnāṃ ca śataṃ nidadhyāttathā'tra paktva caraṇāvaśeṣam|| guḍasya datvā śatametadagnau vopakvamuttārtha tataḥ suśīte| kaṭutrikaṃ ca tripalapramāṇaṃ palāni ṣaṭ puṣparasasya tatra||kṣipeccaturjātapalaṃ yathāgni prayujyamāno vidhinā'valehaḥ| vātātmakaṃ pittakaphodbhavaṃ ca dvidoṣajaṃ kāsamapi tridoṣam|| kṣatodbhavaṃ ca hanyātsapīnasaṃ śvāsamuraḥ kṣataṃ ca| yakṣmāṇamekādaśarūpamugraṃ bhṛgūpadiṣṭaṃ hi rasāyanaṃ syāt||" puṣparasasya-madhunaḥ| 'tulāmādāya vāsāyāḥ pacedaṣṭaguṇe jale|.............napādāvaśeṣeṇa pācayedabhayāḍhakam|| ślakṣṇacūrṇīkṛtaṃ vidhātkhaṇḍācchuddhāttathā śatam| śītībhūte nidadhyācca kṣaudrasyāṣṭau palāni tu|| vaṃśodbhavāyāścatvāri pippalyardhapalaṃ tathā| caturjātapalaṃ caiva cūrṇitaṃ tatra dāpayet|| raktapittaṃ nihantyeṣā kāsaṃ śvāsaṃ tathā kṣayam| vidradhiṃ jaṭharaṃ gulmaṃ tṛṣṇāhṛdrogapīnasān|| palārdhaṃ bhakṣayedasyā yatheṣṭaṃ cātra bhojanam|' iti|

Like what you read? Consider supporting this website: