Ashtanga-hridaya-samhita [sanskrit]
273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226
The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).
Section 101
jāṅgalaiḥ pratibhuktasya vartakādyā bileśayāḥ||157||
kramaśaḥ prasahāstadvatprayojyāḥ piśitāśinaḥ||157||
auṣṇyātpramāthibhāvācca srotobhyaścyāvayanti te||158||
kaphaṃ śuddhaiśca taiḥ puṣṭiṃ kuryātsamyag vahan rasaḥ||158||
Commentary: Aruṇadatta’s Sarvāṅgasundarā
anuvāsānāntaraṃ jāṅgalairmāsaiḥ-hariṇaiṇājādibhiḥ, tadabhāvāttatsadṛśairapi| pratibhuktasyānantaraṃ tathaiva piśitāśinaḥ prasahāḥ-dvīpivyāghrādayaḥ, prayojyāḥ| nānuvāsitamātrasya jāṅgalamāṃsapratibhuktasyaiva prasahāḥ piśitāśinaśca yojyāḥ, agnimāndyabhayāt| te prasahāḥ pramāthibhāvāt tathauṣṇyāt kaphopaliptebhyaḥ srotobhyaḥ kaphaṃ cyāvayanti| pramāthidravyalakṣaṇaṃ ca khāraṇadādaugaditam| yathā-"srotāṃsi doṣaliptāni pramathya yat| praviśya saukṣmyāttaikṣṇyācca tatpramāthīti saṃjñitam||" iti| taiśca-srotobhiḥ,śuddhaiḥ samyagvahan rasaḥ puṣṭiṃ kuryāt|
Commentary: Hemādri’s Āyurvedarasāyana
anuvāsanaśuddhasya māṃsopacāramāha——jāṅgalairiti| jāṅgalaiḥmṛgādimāṃsarasaiḥ| pratibhuktasya-śudhdyakteṣṭadoṣaśāntiryathā bhavatyevaṃ bhuktasya| vartakādyāḥ-viṣkirāḥ| piśitāśina iti sarveṣāṃ viśeṣaṇam| pratham viṣkirāstato bileśayāstataḥ prasahā iti kramaḥ| tadvat-pratibhojanavat, agnibalāpekṣayā mātrāvṛddhirityarthaḥ| pramāthibhāvāt-līnamalollekhanasām taiḥ-srotobhiḥ| raso-rasadhātuḥ|