Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

daśamūlaṃ balāṃ mūrvāṃ haridre pippalīdvayam||133||

pāṭhāśvagandhāpāmārgasvaguptātiviṣāmṛtāḥ||133||
bālabilvaṃ trivṛddantīmūlaṃ patraṃ ca citrakāt||134||

payasyāṃ kuṭajaṃ hiṃstrāṃ puṣpaṃ sāraṃ ca bījakāt||134||
boṭasthavirabhallātavikaṅkataśatāvarīḥ||135||
pūtīkarañjaśamyākacandralekhāsahācaram||135||
saubhāñjanakanimbatvagikṣuraṃ ca palāṃśakam||136||
pathyāsahasraṃ saśataṃ yavānāṃ cāḍhakadvayam||136||

pacedaṣṭaguṇe toye yavasvede'vatārayet||137||
pūte kṣipetsapathye ca tatra jīrṇaguḍāttulām||137||
tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ||138||

adhiśrayenmṛdāvagnau darvīlepe'vatārya ca||138||
śīte prasthadvayaṃ kṣaudrātpippalīkuḍavaṃ kṣipet||139||

cūrṇīkṛtaṃ trijātācca tripalaṃ nikhanettataḥ||139||
dhānye purāṇakumbhasthaṃ māsaṃ khādecca pūrvavat||140||

rasāyanaṃ vasiṣṭhoktametatpūrvaguṇādhikam||140||
svasthānāṃ niṣparīhāraṃ sarvartuṣu ca śasyate||141||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

daśamūlādi ikṣurakāntaṃ palapramāṇam| boṭaḥ-alambusā| sthaviraṃ-śaileyam| candralekhā-bākucī| harītakīnāmekādaśaśatāni yavānāmāḍhakau dvau aṣṭaguṇe jale paet| yavasvede sati cāvatārayet| tasmin kvāthe pūte pathyāsahitāṃ purāṇaguḍāttulāṃ tailādīnāṃ pṛthakpṛthak prasthaṃ kṣipet| tataḥ-anantaraṃ, punaḥ pacet| mṛdau vahnau darvīlepe satyavatārya śīte sati prasthadvayaṃ kṣaudrāt pippalīnāṃ catuṣpalaṃ cūrṇitaṃ trijātācca tripalaṃ kṣipet| tataḥ-anantaraṃ, purāṇakumbhasthaṃghṛtarūḍhabhāṇḍasthaṃ, dhānyamadhye māsaṃ nikhanet| māsādūrdhvaṃ pūrvavat khādet| etadrasāyanaṃ vasiṣṭhena kathitam| agastyalehādguṇairadhikaṃ svasthānāṃ niṣparīhāraṃ sarvartuṣviṣyate, tantrakṛdbhiriti śeṣaḥ| §13167

Like what you read? Consider supporting this website: