Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

daśamūlaṃ svayaṃguptāṃ śaṅkhapuṣpīṃ śaṭhīṃ balām||127||

hastipippalyapāmārgapippalīmūlacitrakān||127||
bhārṅgī puṣkaramūlaṃ ca dvipalāṃśaṃ yavāḍhakam||128||
harītakīśataṃ caikaṃ jalapañcāḍhake pacet||128||

yavasvede kaṣāyaṃ taṃ pūtaṃ taccābhayāśatam||129||
pacedguḍatulāṃ dattvā kuḍavaṃ ca pṛthagghṛtāt||129||

tailātsapippalīcūrṇātsiddhaśīte ca mākṣikāt||130||
lehaṃ dve cābhaye nityamataḥ khādedrasāyanāt||130||

tadvalīpalitaṃ hanyādvarṇāyurbalavardhanam||131||
pañcakāsān kṣayaṃ śvāsaṃ sahidhmaṃ viṣamajvaram||131||

mehagulmagrahaṇyarśohṛdrogārucipīnasān||132||
agastyavihitaṃ dhanyamidaṃ śreṣṭhaṃ rasāyanam||132||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

daśamūlādipuṣkarāntaṃ pṛthak dvipalapramāṇam| yavānāmāḍhakaṃcatuḥṣaṣṭipalāni| harītakīphalānāmekaṃ śatam| etatsarvaṃ jalasya pañcāḍhake pacet| yavasvede ca sati taṃ kaṣāyaṃ pūtaṃgālitaṃ, tacca svinnamabhayāśataṃ guḍatulāṃ dattvā tathā ghṛtatailapippalīcūrṇānāṃ pratyekaṃ kuḍavaṃ dattvā pacet| siddhe śīte ca lehe mākṣikakuḍavaṃ dattvā, ato-lehākhyādrasāyanāt, satribhāgapalamātraṃ dve ca harītakyau nityaṃ khādet| tacca bhuktaṃ valīpalitaṃ hanyāt| varṇādivardhanaṃ tathā pañcakāsādīn hanti| agastyena maharṣiṇā nirmitametadrasā- 10

yanaṃ dhanyaṃ-śreṣṭhametat| atra ca taila ghṛtamadhūnāṃ samāṃśānāmapyavirodhaḥ, pākācchaktayantarotpatteḥ| §13148

Commentary: Hemādri’s Āyurvedarasāyana

vasiṣṭhaharītakīmāha-daśamūlaṃ balāmiti| boṭasthaviromuṇḍī| candralekhā-bākucī| sahācaraṃ-kuraṇṭakaḥ| ikṣuraḥkokilākṣaḥ| etatsarvaṃ palāṃśakaṃ-pratyekaṃ palamātram| sapathye-harītakyekādaśaśatīyukte| pūrvavatlehaṃ dve cāpathye|

Like what you read? Consider supporting this website: