Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pibennāgabalāmūlasyārdhakarṣābhivardhitam||118||
palaṃ kṣīrayutaṃ māsaṃ kṣīravṛttiranannabhuk||119||
eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param||119||
maṇḍūkaparṇyāḥ kalpo'yaṃ yaṣṭyā viśvauṣadhasya ca||120||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

nāgabalāmūlasya palaṃ kṣīrayutaṃ pibet| kimbhūtam? ardhakarṣādivardhitaṃ māsaṃ yāvat| kimbhūto naraḥ? kṣīravartano'nannādaḥ san| ayaṃ prayogaḥ suṣṭhu puṣṭyādikaraḥ| evameva kalpo maṇḍūkaparṇyāḥ yaṣṭyāḥ śuṇṭhyāśca kāryaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

nāgabalārasāyanamāha——pibediti| vardhitaṃ ardhakarṣeṇaiva, aṣṭabhirdinaiḥ palaṃ bhavati| ataḥ palameva, yāvan māsaḥ pūryate| anyadrasāyanamāha-maṇḍūkaparṇyā iti| ayaṃ-nāgabaloktaḥ| saṅgrahe tu (ci. a. 5)- "pādaśeṣaṃ jaladroṇe pacennāgabalā tulām| tena kvāthena tulyāṃśaṃ ghṛtaṃ kṣīraṃ ca sādhayet|| palārddhikaiścātibalāyaṣṭīpunarnavaiḥ| prapauṇḍarīkakāśmaryapriyālakapikacchubhiḥ|| aśvāgandhāsitābhīrumedāyugmatrikaṇṭakaiḥ| kākolīkṣīrakākolīkṣīraśuklardhijīvakaiḥ|| mṛṇālabisakharjūraśṛṅgāṭakakaserukaiḥ| etannāgabalāsarpiḥ pittaṃ raktaṃ kṣataṃ kṣayam|| jayettṛḍbhramadāhāṃśca balapuṣṭikaraṃ param| varṇyamāyuṣyamojasyaṃ valīpalitanāśanam|| upayujya ca ṣaṇmāsaṃ vṛddho'pi taruṇāyate| kṣīraśuklā-kṣīravidārī| mṛṇālabise-sūkṣmasthūlapadmamūle| śarkarāpippalīcūrṇaiḥ sarpiṣā mākṣikeṇa ca|| saṃyuktaṃ śṛtaṃ kṣīraṃ pibetkāsajvarāpaham| phalāmlaṃ sarpiṣā bhṛṣṭaṃ vidārīkṣurase kṛtam|| strīṣu kṣīṇaḥ pibedyūṣaṃ jīvanaṃ bṛṃhaṇaṃ param| saktūnāṃ vastrapūtānāṃ manthaṃ kṣaudraghṛtānvitam| yavānnasātmyo dīptāgniḥ kṣatakṣīṇaḥ| jīvanīyopasiddhaṃ jāṅgalaṃ ghṛtabharjitam|| rasaṃ prayojet kṣīṇo vyañjanārthaṃ saśarkaram|| 5 vyañjanārthaṃ-śākārtham| gomahiṣyaśvanāgājaiḥ kṣīrairmāṃsarasaistathā| yavānnaṃ bhojayedyūṣaiḥ phalāmlairvā ghṛtāplutaiḥ||"iti|-

Like what you read? Consider supporting this website: