Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vītatvagasthikūṣmāṇḍatulāṃ svinnāṃ punaḥ pacet||114||
ghaṭṭayan sarpiṣaḥ prasthe kṣaudravarṇe'tra ca kṣipet||114||

khaṇḍācchataṃ kaṇāśuṇṭhyordvipalaṃ jīrakādapi||115||
trijātadhānyamaricaṃ pṛthagardhapalāṃśakam||115||

avatāritaśīte ca datvā kṣaudraṃ ghṛtārdhakam||116||
khajenāmathya ca sthāpyaṃ tannihantyupayojitam||116||

kāsahidhmājvaraśvāsaraktapittakṣatakṣayān||117||
uraḥsandhānajananaṃ medhāsmṛtibalapradam||117||
aśvibhyāṃ vihitaṃ hṛdyaṃ kūṣmāṇḍakarasāyanam||118||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vītāni-apāsitāni, tvagasthīni yasmātkūṣmāṇḍāt tasya tulāṃ sninnāṃ satīṃ punaḥ sarpiṣaḥ prasthe ghaṭṭayan pacet| atra ca kūṣmāṇḍe mākṣikavarṇe jāte sati khaṇḍācchataṃ, phaṇāśuṇṭhyordvipalaṃ, jīrakācca paladvayaṃ, trijātakādi pratyekamardhapalāṃśakaṃ, kṣipet| avatārite śīte cāsmin kṣaudrasya ṣoḍaśa palāni datvā, khajena-darvyā, āmathya-viloḍya, paścādbhāṇḍe sthāpyam| evaṃ hyasya samyag ghṛtādisamayogaḥ syāt| upayojitaṃ ca tat kāsādīn hanti| uraḥsandhānaṃ karoti| medhādipradam| aśvibhyāṃ-dasrābhyāṃ, nirdiṣṭaṃ kūṣmāṇḍakākhyaṃ rasāyanam|

Commentary: Hemādri’s Āyurvedarasāyana

kūṣmāṇḍakarasāyanāmāha-vītatvagasthikūṣmāṇḍatulāmiti| svinnāṃ tyaktadravāṃ śītīkṛtāṃ punaḥ pacet| kṣaudravarṇe kūṣmāṇḍe| śataṃ-palaśatam| khaṇḍaprakṣepasamaye svedanānnirgataḥ kūṣmāṇḍarasaḥ prakṣepya iti vṛddhavaidyāḥ| §13109 5

Like what you read? Consider supporting this website: