Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ghṛtaṃ tu pitte'bhyadhike lihyādvāte'dhike pibet||110||
līḍhaṃ nirvāpayetpittamalpatvāddhanti nānalam||111||
ākrāmatyanilaṃ pītamūṣmāṇaṃ niruṇaddhi ca||111||

Commentary: Hemādri’s Āyurvedarasāyana

ghṛtalehapānayorviṣayabhedamāha——ghṛtaṃ tviti| nirvāpayetśamayet, śītatvāt| lehyaṃ śītasparśaṃ bhavati| alpatvātvahneranāvarakatvāt, asṛtāvayavatvāt| alpadeśe vyāpitvaṃ hyalpatvam| ūṣmāṇaṃ-agnim|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pitte'bhyadhike ghṛtaṃ lihyāt| vāte'dhike ghṛtaṃ pibet| līḍhaṃ tu ghṛtaṃ nirvāpayet-saṃśamayet| analaṃ ca na hanti līḍhaṃ ghṛtam| kutaḥ? alpatvāt| atrāyaṃ sadbhāvārthaḥ,-kila pītenādhikena dravatayā vahnermāndyenāvaśyaṃ bhavitavyam| tathā ca vakṣyati (hṛ.ci.a.10/32)-"agnernirvāpakaṃ pittaṃ rekeṇa vamanena |" iti| taccābhyadhikaṃ pittaṃ līḍhaṃ ghṛtaṃ saṃśamayati| alpatvācca hetoragniṃ na hantimandasyāgneradhikaṃ māndyaṃ na janayati| pītaṃ saddhṛtamanilamākrāmati-prasahya jayati| ūṣmāṇaṃ-jāṭharaṃ vahniṃ jājvalyamānaṃ, ruṇaddhi-āśveva sthagayati, śamaṃ kiñcinnayati|5

Commentary: Hemādri’s Āyurvedarasāyana

sarpirguḍānāha——kṣāmakṣīṇakṛśāṅgānāmiti| kṣāmaḥ-śukreṇa hīnaḥ| kṣīṇe-balavīryābhyām| kṛśo-māsāṃdibhiḥ| styānāni ghṛtāni cūrṇairyojayet| taiḥ-madhucaturthāṃśayuktaiḥ| sarpirguḍān-ghṛtamodakān kṛtvā, rogiṇe dadyāt| tadanu dugdhaṃ dadyāt| saṅgrahe tu (ci.a. 5)- "balā vidārī hasvaṃ ca pañcamūlaṃ punarnavā| pañcānāṃ kṣīrivṛkṣāṇāṃ śuṅgā muṣṭyaṃśikāstathā|| eṣāṃ kaṣāye dvikṣīre vidāryājarasāṃśike| jīvanīyaiḥ pacetpiṣṭairakṣamātrairghṛtāḍhakam|| sitāpalāni pūte ca iti dvātriṃśadāvapet| godhūmapippalīvāṃśīcūrṇaṃ śṛṅgāṭakasya ca|| samākṣikaṃ kauḍavikaṃ tatsarvaṃ khajamūrcchitam| styānaṃ sarpirguḍānkṛtvā bhūrjapatreṇa veṣṭayet|| tān jagdhvā pālikān kṣīraṃ madyaṃ tvanu pibetkaphe| śoṣe kāse kṣate kṣīṇe śramastrībhārakarṣite|| raktaniṣṭhīvane tāpe pīnase corasi sthite| śastā pārśvaśiraḥ śūle bhede ca svaravarṇayoḥ|| śṛ(śu)ṅgāḥ-pallavāṅkurāḥ| muṣṭiḥ-palam| dvikṣīre-dviguṇakṣīre| [vidāryāja] rasaḥ, aṃśikaḥ-samabhāgo, yasya tasmin| godhūmacūrṇādipañcakaṃ pratyekaṃ kuḍavāṃśam| bhūrjapatraveṣṭanaṃ sthāpanāsaukaryārtham| 'madyaṃ tu kaphe' iti vacanāt vāte pitte ca kṣīram| śarkarayā śṛte kṣīra ghṛtatailāḍhakatraye| cūrṇīkṛtāḥ kṣipetpakvasāndre daśāpalāḥ pṛthak|| drākṣātmaguptāvarṣābhūsamaṅgābhīrupippalīḥ| tadvadvidāryāmalake prasthārdhaṃ viśvabheṣajam|| yaṣṭyāhvasauvarcalayordvipalaṃ maricasya ca| kṣāmaḥ kṣīṇaḥ kṛśaḥ śuṣyaṃstān khādetpālikairguḍaiḥ|| tathā sadyo rasādīnām vṛddhyāpuṣṭiṃ samaśnute|| tadvat-pṛthak daśapale| pālikairguḍaiḥ-pālikān guḍan kṛtvā| gokṣārādāḍhakaṃ sarpiḥprasthamikṣurasāḍhakam| rasādvidāryāḥ kuḍavaṃ rasātprasthaṃ ca taittirāt|| dadyāt sidhyati tasmiṃstu piṣṭānikṣurasairimān| madhūkapuṣpakuḍavaṃ kuḍavaṃ ca priyālataḥ|| paladvayaṃ tavakṣīryāḥ kharjūrāṇi ca viṃśatim| pṛthagbibhītakānmajjñaḥ pippalyāśca caturthikām|| triṃśatpalāni khaṇḍacca madhūkātpāṇimānikām| tathā'rdhapalikānyatra jīvanīyāni dāpayet|| siddhe dvikuḍavaṃ kṣaudrācchīte datvā ca modakān| kārayenmaricājājīpalacūrṇāvacūrṇitān|| vātāsṛkpittarogeṣu kṣatakāsakṣayeṣu ca| kṣīṇaujaḥsvaraśukreṣu yonidoṣeṣu saṃstrave|| mṛtaprajāsu vandhyāsu hitā garbhasya strutau|" iti| caturthikāṃ palam| pāṇimānikāṃkarṣam| maricājājyoḥ pṛthakpalam|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: