Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ghṛtaṃ tu pitte'bhyadhike lihyādvāte'dhike pibet||110||
līḍhaṃ nirvāpayetpittamalpatvāddhanti nānalam||111||
ākrāmatyanilaṃ pītamūṣmāṇaṃ niruṇaddhi ca||111||

Commentary: Hemādri’s Āyurvedarasāyana

ghṛtalehapānayorviṣayabhedamāha——ghṛtaṃ tviti| nirvāpayetśamayet, śītatvāt| lehyaṃ śītasparśaṃ bhavati| alpatvātvahneranāvarakatvāt, asṛtāvayavatvāt| alpadeśe vyāpitvaṃ hyalpatvam| ūṣmāṇaṃ-agnim|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pitte'bhyadhike ghṛtaṃ lihyāt| vāte'dhike ghṛtaṃ pibet| līḍhaṃ tu ghṛtaṃ nirvāpayet-saṃśamayet| analaṃ ca na hanti līḍhaṃ ghṛtam| kutaḥ? alpatvāt| atrāyaṃ sadbhāvārthaḥ,-kila pītenādhikena dravatayā vahnermāndyenāvaśyaṃ bhavitavyam| tathā ca vakṣyati (hṛ.ci.a.10/32)-"agnernirvāpakaṃ pittaṃ rekeṇa vamanena |" iti| taccābhyadhikaṃ pittaṃ līḍhaṃ ghṛtaṃ saṃśamayati| alpatvācca hetoragniṃ na hantimandasyāgneradhikaṃ māndyaṃ na janayati| pītaṃ saddhṛtamanilamākrāmati-prasahya jayati| ūṣmāṇaṃ-jāṭharaṃ vahniṃ jājvalyamānaṃ, ruṇaddhi-āśveva sthagayati, śamaṃ kiñcinnayati|5

Commentary: Hemādri’s Āyurvedarasāyana

sarpirguḍānāha——kṣāmakṣīṇakṛśāṅgānāmiti| kṣāmaḥ-śukreṇa hīnaḥ| kṣīṇe-balavīryābhyām| kṛśo-māsāṃdibhiḥ| styānāni ghṛtāni cūrṇairyojayet| taiḥ-madhucaturthāṃśayuktaiḥ| sarpirguḍān-ghṛtamodakān kṛtvā, rogiṇe dadyāt| tadanu dugdhaṃ dadyāt| saṅgrahe tu (ci.a. 5)- "balā vidārī hasvaṃ ca pañcamūlaṃ punarnavā| pañcānāṃ kṣīrivṛkṣāṇāṃ śuṅgā muṣṭyaṃśikāstathā|| eṣāṃ kaṣāye dvikṣīre vidāryājarasāṃśike| jīvanīyaiḥ pacetpiṣṭairakṣamātrairghṛtāḍhakam|| sitāpalāni pūte ca iti dvātriṃśadāvapet| godhūmapippalīvāṃśīcūrṇaṃ śṛṅgāṭakasya ca|| samākṣikaṃ kauḍavikaṃ tatsarvaṃ khajamūrcchitam| styānaṃ sarpirguḍānkṛtvā bhūrjapatreṇa veṣṭayet|| tān jagdhvā pālikān kṣīraṃ madyaṃ tvanu pibetkaphe| śoṣe kāse kṣate kṣīṇe śramastrībhārakarṣite|| raktaniṣṭhīvane tāpe pīnase corasi sthite| śastā pārśvaśiraḥ śūle bhede ca svaravarṇayoḥ|| śṛ(śu)ṅgāḥ-pallavāṅkurāḥ| muṣṭiḥ-palam| dvikṣīre-dviguṇakṣīre| [vidāryāja] rasaḥ, aṃśikaḥ-samabhāgo, yasya tasmin| godhūmacūrṇādipañcakaṃ pratyekaṃ kuḍavāṃśam| bhūrjapatraveṣṭanaṃ sthāpanāsaukaryārtham| 'madyaṃ tu kaphe' iti vacanāt vāte pitte ca kṣīram| śarkarayā śṛte kṣīra ghṛtatailāḍhakatraye| cūrṇīkṛtāḥ kṣipetpakvasāndre daśāpalāḥ pṛthak|| drākṣātmaguptāvarṣābhūsamaṅgābhīrupippalīḥ| tadvadvidāryāmalake prasthārdhaṃ viśvabheṣajam|| yaṣṭyāhvasauvarcalayordvipalaṃ maricasya ca| kṣāmaḥ kṣīṇaḥ kṛśaḥ śuṣyaṃstān khādetpālikairguḍaiḥ|| tathā sadyo rasādīnām vṛddhyāpuṣṭiṃ samaśnute|| tadvat-pṛthak daśapale| pālikairguḍaiḥ-pālikān guḍan kṛtvā| gokṣārādāḍhakaṃ sarpiḥprasthamikṣurasāḍhakam| rasādvidāryāḥ kuḍavaṃ rasātprasthaṃ ca taittirāt|| dadyāt sidhyati tasmiṃstu piṣṭānikṣurasairimān| madhūkapuṣpakuḍavaṃ kuḍavaṃ ca priyālataḥ|| paladvayaṃ tavakṣīryāḥ kharjūrāṇi ca viṃśatim| pṛthagbibhītakānmajjñaḥ pippalyāśca caturthikām|| triṃśatpalāni khaṇḍacca madhūkātpāṇimānikām| tathā'rdhapalikānyatra jīvanīyāni dāpayet|| siddhe dvikuḍavaṃ kṣaudrācchīte datvā ca modakān| kārayenmaricājājīpalacūrṇāvacūrṇitān|| vātāsṛkpittarogeṣu kṣatakāsakṣayeṣu ca| kṣīṇaujaḥsvaraśukreṣu yonidoṣeṣu saṃstrave|| mṛtaprajāsu vandhyāsu hitā garbhasya strutau|" iti| caturthikāṃ palam| pāṇimānikāṃkarṣam| maricājājyoḥ pṛthakpalam|

Like what you read? Consider supporting this website: