Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

jīvanīyo gaṇaḥ śuṇṭhī varī vīrā punarnavā||94||
balābhārṅgīsvaguptarddhiśaṭhītāmalakīkaṇāḥ||95||
śṛṅgāṭakaṃ payasyā ca pañcamūlaṃ ca yallaghu||95||

drākṣākṣoḍādi ca phalaṃ madhurasnigdhabṛṃhaṇam||96||
taiḥ pacetsarpiṣaḥ prasthaṃ karṣāṃśaiḥ ślakṣṇakalkitaiḥ||96||
kṣīradhātrīvidārīkṣucchāgamāṃsarasānvitam||97||

prasthārdhaṃ madhunaḥ śīte śarkarārdhatulārajaḥ||97||
palārdhakaṃ ca maricatvagelāpatrakesaram||98||
vinīya cūrṇitaṃ tasmāllihyānmātrāṃ yathābalam||98||

amṛtaprāśamityetannarāṇāmamṛtaṃ ghṛtam||99||
sudhāmṛtarasaṃ prāśyaṃ kṣīramāṃsarasāśinā||99||

naṣṭaśukrakṣatakṣīṇadurbalavyādhikarśitān||100||5 strīprasaktān kṛśān varṇasvarahīnāṃśca bṛṃhayet||100||

kāsahidhmājvaraśvāsadāhatṛṣṇāsripittanut||101||
putradaṃ chardimūrcchāhṛdyonimūtrāmayāpaham||101||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

jīvanīyo gaṇastathā śuṇṭhyādayastairjīvanīyādigaṇādibhiḥ karṣāṃśaiḥ sūkṣmacūrṇitaiḥ kṣīradhātryādirasayuktaṃ ghṛtasya prasthaṃdvātriśatpalāni pacet| drākṣākṣoḍādīnya(tya)trādiśabdena nārikelanikocādiparigrahaḥ| śīte ghṛte mākṣikasya ṣoḍaśapalāni, śarkarācūrṇapalāni pañcāśat, maricādīni dvikārṣikāṇi cūrṇitāni prakṣipya tasmānmātrāṃ yathābalaṃ lihyāt| amṛtaprāśametatsaṃjñaṃ ghṛtaṃ narāṇāmamṛtatulyam, mahāguṇatvāt| yathā nāgānāṃ sudhā devānāmamṛtam| ata evaitat sudhāmṛtarasam| prāśyaṃ-bhojyaṃ, kṣīramāṃsarasāśinā| etacca ghṛtaṃ naṣṭaśukrādīn bṛṃhayet| kāsādinut| putradam| chardyādighnam| atra ca madhurasnigdhabṛṃhaṇānāṃ drākṣādīnāmapi yathālābhaṃ karṣapramāṇamadhikaṃ yojyam| yathā sāmānyaparibhāṣoktā karṣamātrā paripūrṇā syāditi|

Commentary: Hemādri’s Āyurvedarasāyana

amṛtaprāśamāha——jīvanīyo gaṇa iti| vīrāvidārī| payasyādugdhikā| madhurādiguṇaṃ phalaṃ-tacca drākṣākṣoḍādi prasiddhaṃ grāhyamityarthaḥ| vinīya-nikṣipya| sudhāpātāle, amṛtaṃ-svarge, tābhyāṃ tulyarasamidaṃ ghṛtaṃ narāṇāmamṛtam| ata evāmṛtaprāśākhyam| "rasāyanamivarṣīṇāmamarāṇāmivāmṛtam| sudhevottamanāgānāṃ bhaiṣajyamidamastu te||"(hṛ. sū. a. 18/17) iti mantraliṅgāt|

Like what you read? Consider supporting this website: