Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

manaḥśilālamadhukamāṃsīmusteṅgudītvacaḥ||68||
dhūmaṃ kāsaghnavidhinā pītvā kṣīraṃ pibedanu||68||
niṣṭhyūtānte guḍayutaṃ koṣṇaṃ dhūmo nihanti saḥ||69||
vātaśleṣmottarān kāsānacireṇa cirantanān||69||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

eteṣāṃ sambandhinaṃ dhūmaṃ kāsaghnavidhinā-sūtroditena, pītvā'nu-paścāt, niṣṭhyūtānte koṣṇaṃ kṣīraṃ guḍānvitaṃ pibet| sa dhūmaḥ pīto vātaśleṣmottarān kāsāṃścirantanān āśveva hanti| cirantanāniti "sāyaṃ ciraṃ" ityādinā ṭhyuḥ| §12950

Commentary: Hemādri’s Āyurvedarasāyana

dhūmāntaramāha——-manaḥśileti| alaṃ-haritālam| iṅgudītāpasadrumaḥ| tvaktāji (?) cūrṇīkṛtvā teṣāṃ dhūmaṃ pibedityarthaḥ| kāsaghnavidhinā-dhūmapānoktena| dhūmotkliṣṭakaphaniṣṭhānāmakṣīraṃ pibet| saṅgrahe tu (ci. a. 4)- "prapauṇḍarīkaṃ madhukaṃ śārṅeṣṭā'laṃ manaḥ śilām| marīcaṃ pippalīṃ drākṣāmelāṃ surasamañjarīm|| kṛtvā vārtai pibeddhūmaṃ kṣaumacailānuvārtinīm| ghṛtāktāmanu ca kṣīraṃ pibettadvadguḍāmbu || śārṅgeṣṭā-uttuṇḍukī| surasaḥ-tulasī| tadvat-niṣṭhyātānte| nepālitālamaricalākṣānatakuṭannaṭaiḥ| uśīrarohiṣaphaladraviḍīvaṃśalekhanaiḥ|| pūrvakalpena dhūmo'yaṃ sānupāno vidhīyate| nepālī-manaḥśilā tālaṃ-haritālam| draviḍī-elā| vaṃśalekhanaṃ-vaṃśatvak| kārpāsāsthyaśvagandhā ca dhūmaḥ kāsavināśanaḥ| kośātakīphalānmadhyaiḥ pibedvā samanaḥśilaiḥ||" iti| yogaratne tu-"tāpyamānasakāsena nāsābhaṅge svarejaḍe| kṣavathau ghrāṇanāse ca dhūmanāḍīṃ prayojayet|| kṣaumagarbhāṃ pibedvarti haritālaṃ manaḥ śilām| tālīsapatraṃ kaiḍaryaṃ guḍānnaṃ caiva bhojayet|| kaiḍaryaṃkaṭphalam| dhūmavartirbalāvyoṣaṃ haritālaṃ manaḥ śilā| anupānaṃ śṛtaṃ vā'pi praśastaṃ kāñjikaudanam|| madhukaṃ cājamodaśca jīvantyagurusarjajau| svairaṇḍamūlā kāsaghnī dhūmavartiriyaṃ śubhā|| sarjajorālā| kṣaumaṃ hiṅguvacābhūrjagranthiścaiṣa ghṛtānvitaḥ| dhūmakāsaharaḥ pītaḥ sarvagandhamayo'pi || manaḥ śilā samāli.......daraiḥ pariśodhitaiḥ| tryahaṃ patraiḥ kṛtaṃ dhūmaṃ pibetkāsanivāraṇam|| jāteruttaraśiphādhūmaṃ śilāguggulamiśritam| gātrasya badarāṅgāraiḥ kārayetkāsaśāntaye|| jāteruttaradiṅmūlaṃ śilailāgugguluṃ samam| ajāmūtrena piṣṭo'yaṃ dhūpaḥ kāsaharaḥ paraḥ| mūlena śarapuṅkhāyā dhūpaḥ kāsaharaḥ pa- 10

raḥ|" iti|

Like what you read? Consider supporting this website: