Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pacevyāghrītulāṃ kṣuṇṇāṃ vahe'pāmāḍhakasthite||63||
kṣipet pūte tu sañcūrṇya vyoṣarāsnāmṛtāgnikān||64||
śṛṅgībhārṅgīghanagranthidhanvayāsān palārdhakān||64||

sarpiṣaḥ ṣoḍaśapalaṃ catvāriṃśatpalāni ca||65||
matsyaṇḍikāyāḥ śuddhāyāḥ punaśca tadadhiśrayet||65||
darvīlepini śīte ca pṛthak dvikuḍavaṃ kṣipet||66||

pippalīnāṃ tavakṣīryā mākṣikasyānavasya ca||66||
leho'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit||67||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vyāghryāstulāṃ kṣuṇṇāṃ-marditāṃ, jalasya vahe-caturdroṇe, pacet| āḍhakasthite jale sañcūrṇya vyoṣādīni ardhapalapramāṇāni pratyekaṃ kṣipet| agnirevāgnikaḥ-citrakaḥ| ghṛtasya ca ṣoḍaśa palāni, matsyaṇḍikāyāḥ,-vimalāyāḥ, catvāriṃśatpalāni, bhūyaśca tatsarvaṃ pacet| darvī limpatīti darvīlepī tasmin darvīlepini, avalehe śīte sati pratyekaṃ dvikuḍavapramāṇaṃ pippalyādi kṣipet| ayaṃ leho gulmādijit|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vyāghrīlehamāha-pacedvyāghrītulāmiti| vahedroṇacatuṣke| granthi-pippalīmūlam| matsyaṇḍikāyāḥ-śarkarāyāḥ| anavasya-jīrṇasya| saṅgrahe tu (ci.a. 4)- "triphalā pippalī pāṭhā sārivā bṛhatīdvayam| marīcaṃ padmakaṃ musta muṣīraṃ cākṣasammitam|| paktvā jalāḍhake pādaśeṣekṣārapalāṣṭakam| datvā guḍasya ca palaṃ pacedādarvilepanāt|| lehaḥ kapholbaṇaṃ kāsaṃ sarvameṣa niyacśati| sādhitaṃ kṣīramebhirvā tailakṣodrayutaṃ pibet||" iti| vaṅgasene tu (kāsādhikāre)- "kuṣṭhaṃ tāmalakī bhārṅgī śaṭhīkṣāro harītakī| kolaṃ coṣṇāmbhasā cīrṇaṃ leho madhusaṃyutaḥ|| kolaṃ-maricam| (ślo. 47) vyoṣapuṣkaramṛdvīkātriphalāśaṭhicitrakaiḥ| madhutailayuto lehaḥ śleṣmakāsanibarhaṇaḥ|| vyoṣājamodacitrakaṣaṅgranthācavyakalkitaṃ sarpiḥ| kaphakāsaśvāsaharaṃ vāsakarasasādhitaṃ samadhu||" iti| yogaratne tu-"viḍaṅgaṃ saindhavaṃ rāsnā śaṭhī kṣāro mahauṣadham| śleṣmakāse hitaṃ cūrṇaṃ leho madhusaṃyutaḥ|| bibhītakaṃ ghṛtābhyaktaṃ gośakṛtpariveṣṭitam| svinnamagnau haretkāsaṃ dhruvamāsye vidhāritam||"iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: