Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pacevyāghrītulāṃ kṣuṇṇāṃ vahe'pāmāḍhakasthite||63||
kṣipet pūte tu sañcūrṇya vyoṣarāsnāmṛtāgnikān||64||
śṛṅgībhārṅgīghanagranthidhanvayāsān palārdhakān||64||

sarpiṣaḥ ṣoḍaśapalaṃ catvāriṃśatpalāni ca||65||
matsyaṇḍikāyāḥ śuddhāyāḥ punaśca tadadhiśrayet||65||
darvīlepini śīte ca pṛthak dvikuḍavaṃ kṣipet||66||

pippalīnāṃ tavakṣīryā mākṣikasyānavasya ca||66||
leho'yaṃ gulmahṛdrogadurnāmaśvāsakāsajit||67||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vyāghryāstulāṃ kṣuṇṇāṃ-marditāṃ, jalasya vahe-caturdroṇe, pacet| āḍhakasthite jale sañcūrṇya vyoṣādīni ardhapalapramāṇāni pratyekaṃ kṣipet| agnirevāgnikaḥ-citrakaḥ| ghṛtasya ca ṣoḍaśa palāni, matsyaṇḍikāyāḥ,-vimalāyāḥ, catvāriṃśatpalāni, bhūyaśca tatsarvaṃ pacet| darvī limpatīti darvīlepī tasmin darvīlepini, avalehe śīte sati pratyekaṃ dvikuḍavapramāṇaṃ pippalyādi kṣipet| ayaṃ leho gulmādijit|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vyāghrīlehamāha-pacedvyāghrītulāmiti| vahedroṇacatuṣke| granthi-pippalīmūlam| matsyaṇḍikāyāḥ-śarkarāyāḥ| anavasya-jīrṇasya| saṅgrahe tu (ci.a. 4)- "triphalā pippalī pāṭhā sārivā bṛhatīdvayam| marīcaṃ padmakaṃ musta muṣīraṃ cākṣasammitam|| paktvā jalāḍhake pādaśeṣekṣārapalāṣṭakam| datvā guḍasya ca palaṃ pacedādarvilepanāt|| lehaḥ kapholbaṇaṃ kāsaṃ sarvameṣa niyacśati| sādhitaṃ kṣīramebhirvā tailakṣodrayutaṃ pibet||" iti| vaṅgasene tu (kāsādhikāre)- "kuṣṭhaṃ tāmalakī bhārṅgī śaṭhīkṣāro harītakī| kolaṃ coṣṇāmbhasā cīrṇaṃ leho madhusaṃyutaḥ|| kolaṃ-maricam| (ślo. 47) vyoṣapuṣkaramṛdvīkātriphalāśaṭhicitrakaiḥ| madhutailayuto lehaḥ śleṣmakāsanibarhaṇaḥ|| vyoṣājamodacitrakaṣaṅgranthācavyakalkitaṃ sarpiḥ| kaphakāsaśvāsaharaṃ vāsakarasasādhitaṃ samadhu||" iti| yogaratne tu-"viḍaṅgaṃ saindhavaṃ rāsnā śaṭhī kṣāro mahauṣadham| śleṣmakāse hitaṃ cūrṇaṃ leho madhusaṃyutaḥ|| bibhītakaṃ ghṛtābhyaktaṃ gośakṛtpariveṣṭitam| svinnamagnau haretkāsaṃ dhruvamāsye vidhāritam||"iti|

Like what you read? Consider supporting this website: