Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tvagelāvyoṣamṛdvīkāpippalīmūlapauṣkaraiḥ||31||
lājamustāśaṭhīrāsnādhātrīphalabibhītakaiḥ||31||
śarkarākṣaudrasarpirbhirleho hṛdrogakāsahā||32||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tvagelādibhirleho hṛdrogakāsahā bhavati|

Commentary: Hemādri’s Āyurvedarasāyana

"pippalyāmalakadrākṣālājālākṣāsitopalāḥ| sañcūrṇya pakvāḥ payasā lihyāt kṣaudrāṣṭabhāgikāḥ|| vidarīkṣumṛṇālānāṃrasān kṣīraṃ sitopalām| pibet kṣaudreṇa saṃyojya pittakāsamapohati|" iti| yogaratne tu-"vyāghrībalābhyāṃ ca jalaṃ sādhitaṃ pittakāsanut| taireva sādhitaṃ kṣīramanupānaṃ praśasyate|| pippalyāmalakadrākṣā vyāghrī yaṣṭī śatāvarī| pippalī ceti tulyāni śarkarā ca caturguṇā|| tvakkṣīrīṃ dviguṇāṃ datvā lehayenmadhusarpiṣā| kṣatakāsaṃ jayatyeṣa lehaḥ pittolbaṇaṃ tathā|| cūrṇaṃ tu padmabījānāṃ madhunā samprayojayet|| pittakāsārdito lihyāt svasthatāṃ labhate kṣaṇāt|| vāsākaṣāyakalkābhyāṃ ghṛtaṃ samadhuśarkaram| siddhaṃ tatpittakāsaghnaṃ sarvapittavikāranut||" iti| vaṅgasene tu (kāsādhikāre ślo. 30)- "balādvibṛhatīdrākṣāvāsābhiḥ kvathitaṃ jalam| pittakāsāpahaṃ peyaṃ śarkarāmadhuyojitam||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

annapānamāha-madhurairiti| tacca ghane śleṣmaṇi yavādinā śālyādi| lehāḥ-lehyakhalāḥ| te ca tiktadravyakṛtā madhumadhurāṣca|

Like what you read? Consider supporting this website: