Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athātaḥ kāsacikitsitaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||
) kevalānilajaṃ kāsaṃ snehairādāvupācaret||1||

vātaghnasiddhaiḥ snigdhaiśca peyāyūṣarasādibhiḥ||1||
lehairdhūmaistathā'bhyaṅgasvedasekāvagāhanaiḥ||2||
bastibhirvaddhaviḍvātaṃ, sapittaṃ tūrdhvabhaktikaiḥ||2||
ṅṛtaiḥ kṣīraiśca, sakaphaṃ jayetsnehavirecanaiḥ||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kevalānilajaṃ kāsaṃ-doṣāntarāsaṃsṛṣṭaṃ, snehaiḥ-vātaghnasiddhaiḥ,

ādāvupācaret| nanu,śuddhasya vātasya snehaireva pradhānopakrama ādimadhyāvasāneṣu, na punaranya upakramaḥ, tasmādādāviryanena nārthaḥ| atrocyate| vātaḥ kevalo doṣāntarāvṛtamārgaḥ kāsasya kāraṇam, na tvanāvṛtamārgaḥ| tathā ca kāsasamprāptāvuktam (hṛ. ni. a. 3119)-tatrādho vihato'nilaḥ| ūrdhvaṃpravṛttaḥ" ityādi| evaṃ vātasya vihatau yo doṣaḥ kāraṇaṃ kaphādiḥ, tasya rūkṣādyupakrameṇaiva śamaṃ kṛtvā'nantaraṃ kāsena sahopakramamasya bhiṣajaḥ kuryuriti teṣāṃ bhrāntinirasāṛthamādāvityuktam| tathā, peyādibhirupācaret| tathā, baddhau viḍvātau yasminkāse taṃ bastibhirupācaret| sapittaṃ ca vātakāsamūrdhvabhaktikaiḥbhaktasamanantaraṃ pīyamānairṅṛtairbhojayet kṣīraiśca| 5 ūrdhvabhaktikairiti ūrdhvabhaktādibhiḥ| mayuravyaṃsakāditvāt samāsaḥ, adhyātmādigvāṭhṭhañ| tathā, vātaghnasiddhairityeṣvapi yojyam| tathā, sakaphaṃ vātakāsaṃ snehavirecanairupācaret| atha snehānāha

Commentary: Hemādri’s Āyurvedarasāyana

atha kāsacikitsitam| tatra śuddhavātacikitsāmāha-kevalānilajaṃ kāsamiti| ādaugrahaṇaṃ jite'pi vāte kāsānuvṛttau rūkṣopacārārtham| snigdhairiti peyādibastyantānāṃ viśeṣaṇam| ādiśabdāt balakānti....... deyata (?) bastibhirbaddhaviḍātamiti vacanāt pūrvairbaddhaviḍvātema..... dvātaṃ ca (?)| pittānubaddhavātakāsacikitsāmāha-sapittaṃ tviti| ūrdhvabhaktikaiḥ-ūrdhvaṃ bhojanāt prayuktaiḥ| kaphānubaddhavātakāsacikitsāmāha-sakaphamiti| snehāḥeraṇḍatailādayaḥ|

Like what you read? Consider supporting this website: