Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yacca pittajvare proktaṃ bahirantaśca bheṣajam||50||
raktapitte hitaṃ tacca kṣatakṣīṇe hitaṃ ca yat||50||
yāmaṣṭāṅgahṛdayasaṃhitāyāṃ caturthe cikitsita sthāne raktapittacikitsitaṃ nāma dvitīyo'dhyāyaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yacca pittajvare'bhihitamauṣadhaṃ bahirantare, tacca raktapitte hitam| tathā, yacca kṣate kṣīṇe ca hitaṃ tadapi raktapitte hitamiti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭī-kāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne raktapittacikitsitaṃ nāma dvitīyā-dhyāyaḥ samāptaḥ|| 2||

Commentary: Hemādri’s Āyurvedarasāyana

pittajvarauṣadhaṃ kṣatakṣīṇoṣadha ca raktāpitta'atidiśatiyacceti| vaṅgasene tu (rakta. ślo.81)- "nāsāpravṛttarudiraṃ ghṛtabhṛṣṭṃ ślakṣṇapiṣṭamāmalakam| seturiva toyavegaṃ ruṇaddhi mūrndhni pralepena|| raso dāḍīmapuṣpasya dūrvārasasamanvitaḥ| alaktakarasopesrayaṃ nāsāpuṭe bhiṣak|| yojayennāśayet kṣipraṃ tridoṣamapi dāruṇam| nāsāraktaṃ pravṛttaṃ tu hanyāditi kimadbhutam|| dūrvābhayādāḍimapuṣpakāṇāṃ lākṣāmalakyoḥ svarasena nasyam| [ dinatrayaṃ yaḥ kurute prabhāte nāsāsṛjaṃ nāma rujaṃ nihanti|| śyāmāśvamoraṭānantāśakarābhiḥ śṛtaṃ ghṛtam| sarvadoṣaharaṃ hṛdyaṃ nasyaṃ ] nāsāgate'sṛji|| aśvaḥ-aśvakandaḥ| dūrvā bhavyafalaṃ māṣaḥ kulatthā vaṃśapatrikāḥ| jalasthalodbhavau karṇamoṭakau kharamañjarī|| daṇḍotpalasya mūlaṃ ca niṣvkāthyāṣṭaguṇe'mbhasi| tatpādaśeṣitaṃ tailaṃ tulyaṃ kṛtvā vipācayet| tattailaṃ pratimarśena ānāhākhyaṃ gadaṃjayet||" iti| iti nāsārudhiram| iti hemādriṭīkāyāmāyurvedarasāyane| raktapitttaprakāraṇaṃ sāmastyena nirūpitam||

Like what you read? Consider supporting this website: