Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vardhanenaikadoṣasya kṣapaṇenocśritasya ||148||
kaphasthānānupūrvyā tulyakakṣāñjayenmalān||148||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

hīnādhikabhāvatvena viṣamadoṣaje sannipāte vardhanenaikadoṣasyārthāt kṣīṇasya kṣīṇayorvā, ucśritasyocśritayorvā kṣapaṇena, deśakālabalānmalān jayet| kathaṃ viṣamadoṣaje sannipāte vardhanenaikadoṣasya sannipātajvarasyopaśānti? tasmādvardhanamayuktam| atrācakṣmahe| sannipātasthena kṣīṇena doṣeṇa satā'kṣīṇau doṣau jvarakāriṇau| na tau sukhena jetuṃ śakyete, viṣamāśrayatvāt| kṣīṇasya tu doṣasya vardhanena doṣasāmyamutpādyaikarūpayā kriyayā sannipātaḥ sukhena jetuṃ śakyate| tasmādvardhanenaikadoṣasyeti vaktuṃ yuktam| tathā ca,-vātākhye yato doṣe śītalaṅurūkṣādirupairdravyairvṛddhirbhavati| vardhamānena ca tatrasthau pittakaphāvapyevaṃ prāyeṇa kiñcit kṣayaṃ yātaḥ, tatkṣyāccāsau jvaro'pya mṛdutāṃ gataḥ sukhena ṣakyate jetuṃ iti| evaṃ doṣatrayasyāpi jvarakāraṇe tathā yuktyā pratīkāraḥ kṛto bhavati| evamucśritasyāpi kṣapaṇaire(ṇenai)karūpayā kriyayā sukhena sannipāto jīyate| tadevaṃ vdyulbaṇaikolbaṇairdoṣairjanite sannipāte cikitsākrama uktaḥ| samprati samadoṣaje sannipāte cikitsākramaṃ darśayitumāhakaphetyādi| sthitiḥ-sthānam, kaphaśca sthānaṃ ca kaphasthāne, tayorānupūrvī-kramaḥ, tayā ca tulyakakṣānsamān sannipātān, jvare malān jayet| tatra kaphaḥ prāgjetavyastataḥ pittaṃ tato vāyuriti kaphānupūrvītyucyate| uktaṃ ca (saṅgrahe sū.a.21)-"sthānataḥ kecidicśanti prāk tāvacśleṣmaṇo vadham| śirasyurasi kaṇṭhe ca pralipte'nnaruciḥ kutaḥ|| tadabhāve kathaṃ bhojyapānadravyāvacāraṇam| asatyabhyavahāre ca kuto doṣasya nigrahaḥ|| tasmādādau kapho dhātyaḥ kāyadvārārgalo hi saḥ| madhyasthāyi yataḥ pittamāśukāri ca cintyate|| ato vātasasvasyāsya kuryāttadanu nigraham| adhaḥsthāyī ca tadanu nigrāhyaḥ syātsamīraṇaḥ||" iti| suśrutastvāha(?) (saṅgrahe sū.a. 21)-"[suśrutaśca na sarvatra matametadbravīti tu|] jayejvare'tisāre ca kramātpittakaphānilān|| prāyeṇa tāpātmatayā jvare tejo viśiṣyate| viśaśca saratā pittāttathā ca mṛdukoṣṭhatā|| tasya cānubalaḥ śleṣmā gauravāpaktijāḍyakṛt| vāyuśca vardhate'vaśyaṃ yastvahaḥsu tayoḥ kṣaye|| jvarātisārayostasmādeṣa doṣajaye kramaḥ| kaphapittānilānanye kramādāhustayorapi|| yasmādāmāśayotkleśādbhūyiṣṭhaṃ tatsamudbhavaḥ| krameṇādyena tatrāpi pravṛddhān svāśaye sthitān| svāśayeṣu praduṣṭānāṃsthitaiva hyāśukāritā| vijñāya karmabhiḥ svaiḥ sverdoṣodrekaṃ yathāmalam| bheṣajaṃ yojayettattu svīkuryānna kramaṃ bhiṣak|" iti| anye tvāhuḥ (saṃ.sū.a. 21)-"kramānmarutpittakaphāḥ sarvatra sadṛśe bale| vātādīnāṃ yathāpūrvaṃ yataḥ svābhāvikaṃ balam|| ūce parāśaro'pyarthamamumeva pramāṇayan| yathopanyāsataḥ prāptamādau doṣabhiṣagjitam| netṛabhaṅgena dṛṣṭau hi samaṃ sainyaparājayaḥ||" iti| sthānānupūrvyā doṣāṃstulyakakṣān jayet| sthānaṃ ca yadyapyaviśeṣeṇaiva sambhavati tathā'pīha jvarakāridoṣaprastāvādāmāśayo gṛhyate| tenāmāśayastho doṣaḥ prāgjetavyastataḥ pakvāśayasthaḥ, iti sthānānupūrvīsthānamāhātmyasya cikitsākramaḥ, kāryaḥ| tathā ca prāgadhyagīṣṭa (hṛ. sū. a. 17/13)-"āmāśayagatevāyau kaphe pakvāśayāśrite| rūkṣapūrvaṃ tathā snehapūrvaṃ sthānānurodhataḥ||" iti| tadevaṃ kaphasthānānupūrvyā tulyakakṣān malān jayet| anye tvevaṃ vyākhyānayanti,-kaphasya sthānaṃkaphasthānam, kaphasthānalakṣaṇā cāsāvānupūrvī ca, tayā kapha sthānānupūrvyā tulyakakṣān malān jayet| yadyapi kaphasthānāni kaṇṭhādīnyapi tathā'pīha jvarakāridoṣaprastāvādāmāśayogṛhyate| tathā coktam (ślo.1)-"āmaśayastho hatvā'gniṃ somo mārgān pidhāya yat| vidadhāti jvaraṃ doṣastasmātkurvīta laṅṅanam||"iti| tadevaṃ rūkṣoṣṇapācanādiḥ kramo'tra kārya ityavatiṣṭhate| nanu, kaphasthānānupūrvyā vetyetanna vācyam, yatastulyakālaṃ tridoṣaharairdravyaiḥ sannipātasya kriyā kāryā| dravyāṇi doṣaghnāni| atrocyate| jvaranāśanāni dravyāṇi tridoṣaghnāni viralāni| ekadoṣaghnāni punarjvarahantṛṇi tridoṣaghnebhyaḥ samartharāṇi bahutarāṇīti kaphasthānānupūrvyā vetyuktam| api ca doṣakālādivaśāccikitsāprakārāntaro'yamupayujyata iti| sannipātacikitsāprakramādidamapyāha-

Like what you read? Consider supporting this website: