Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

vīryoṣṇairuṣṇasaṃsparśaistagarāgurukuṅkumaiḥ||137||
kuṣṭhasthauṇeyaśaileyasaralāmaradārubhiḥ||137||
nakharāsnāpuravacācaṇḍailādvayacorakaiḥ||138||
pṛthvīkāśigrusurasāhiṃsrādhyāmakasarṣapaiḥ||138||
daśamūlāmṛtairaṇḍadvayapattūrarohiṣaiḥ||139||

tamālapatrabhūtīkaśallakīdhānyadīpyakaiḥ||139||
miśimāṣakulatthāgniprakīryānākulīdvayaiḥ||140||
anyaiśca tadvidhairdravyaiḥ śīte tailaṃ jvare pacet||140||
kvathitaiḥ kalkitairyuktaiḥ surāsauvīrakādibhiḥ||141||
tenābhyañjayātsukhoṣṇena, taiḥ supiṣṭaiśca lepayet||141||

kavoṣṇaistaiḥ parīṣekamavagāhaṃ ca kalpayet||142||
kevalairapi tadvacca suktagomūtramastubhiḥ||142||
āragvadhādivargaṃ ca pānābhyañjanalepane||143||

dhūpānagarujān yāṃśca vakṣyante viṣamajvare||143||
agnyanagnikṛtān svedān svedi bheṣajabhojanam||144||

garbhabhūveśmaśayanaṃ kuthakambalarallakān||144||
nirdhūmadīptairaṅgārairhasantīśca hasantikāḥ||145||
madyaṃ satryūṣaṇaṃ takraṃ kulatthavrīhikodgavān||145||

saṃśīlayedvepathumān yaccānyadapi pittalam||146||
dayitāḥ stanaśālinyaḥ pīnā vibhramabhūṣaṇāḥ||146||

yauvanāsavamattāśca tamāliṅgeyuraṅganāḥ||147||
vītaśītaṃ ca vijñāya tāstato'panayetpunaḥ||147||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vīryoṣṇairuṣṇasaṃsparśaiḥ-ubhayathā vīryataḥ sparśataścoṣṇaistagarādibhirdravyaiḥ, [ anyaiśca- ] aparairapi, tadvidhaiḥ-uṣṇavīryaiḥ uṣṇasaṃsparśaiśca, kvāthīkṛtaiḥ kalkīkṛtaiśca surādibhiḥ-amlapākarasaiḥ, [śīte-] śītajvaraetadviṣaye, tailaṃ pacet| tena-tailena, sukhoṣṇenābhyañjayātmrakṣayet| taiśca-pūrvoktairdravyaiḥ, supiṣṭaiḥ-atiślakṣṇaiḥ, lepayet| taiśca kiñciduṣṇaiḥ pariṣekamavagāhaṃ ca kalpayetyojayet| tadvacca-tathaiva, suktādibhiḥ kevalaiśca pariṣekādikaṃ kalpayet| "āragvadhendgava"(hṛ. sū. a. 15/17)

ityādi ca pānābhyañjanalepane kalpayet| agarujām dhūpān kalpayet| yāṃśca dhūpān viṣamajvare vakṣyante tāṃśca kalpayet| tathā svedān śīlayet| kimbhūtān? agnikṛtānanagnikṛtāṃścasvedaviddhyuktān | tathā-svedayati sādhu svedi yadbheṣajaṃ bhojanaṃ ca tacca saṃśīlayet| tathā garbhe-garbhagṛhābhyantare, yadbhūveśmabhūmigṛhaṃ, tatra śayanaṃ-śayyām, tathā kuthādīnāvaraṇaviśeṣān, tathā hasantikāḥ-vahniśakaṭikāḥ, śīlayet| kimbhūtāḥ? nirdhūmadīptairaṅgārairhasantīriva| tathā, madyādīṃśca śīlayet| vepathumantamaṅganā āliṅgayeyurdayitādiguṇayuktaḥ| gataśītaṃ ca viditvā tatastāḥyoṣāḥ, punarapanayet| etacca bruvaṃstābhiḥ sambhogābhilāṣaṃ nivārayati| adhunā sannipātacikitsitaṃ brūte§12388

Commentary: Hemādri’s Āyurvedarasāyana

śītasyauṣadhānyāha-vīryoṣanairiti| puro-gugguluḥ| pṛthvīkābāhlikā| dhyāmakaṃ-kattṛṇam| tamālapatraṃ-patrakam| [ bhūtīkaṃ-] bhūstṛṇam| prakīryā-karañjaḥ| kvathitaiḥ kalkitaiśca tagarādibhiḥ surāsauvīrakādyamladravayuktaiḥ| tena-tailena| taiḥ-tailadravyaiḥ| kevalaiḥ-jalapiṣṭaiḥ| 5 apiśabdāt surādipiṣṭaiḥ śuktādibhiḥ, tadvat-tagarādiyuktaiḥ kevalairapi| saṅgrahe tu (ci.a. 2)-"kuṅkumāgarukastūrīnakhailāsuradārub śaileyacaṇḍātvagvakrarāsnākapipurāmayaiḥ|| pṛthakpradehāḥ sarvairvā śītaṅnā dṛḍhakalkitāḥ| vakraṃ-tagaram| kapiḥ-sihlakaḥ| āmayaṃ-kuṣṭham| yavacūrṇaṃ ṅṛtābhyaktaṃ pacet kṣīre caturguṇe| darvīpralepinaṃ lepaṃ taṃ jvarārtasya yojayet||"iti| vakṣyate ācāryaḥ| hasantī-hāsyamiva kurvantī| hasantikāśakaṭikā| satryūṣaṇaṃ madyādipañcakam| saṅgrahe tu (ci. a. 2)-"ajājyāḥ saguḍaṃ kalkaṃ saguḍaṃ vā'mṛtārasam| rasaṃ vārtākaphalajaṃ pibedvā madhusaṃyutam|| madhukāgurukauntīnāṃ kalko vyāghranakhasya ca| madyena pītaḥ sakṣaudrastīvraśītajvarāpahaḥ|| ānāhe kālavitkuryātkriyāmalasakoditām| pippalīpippalīmūlayavānīcavyasādhitām|| yavāgūṃ pāyayeccainamanilasyānulomanīm| sopadravo'pi cedevaṃ jvaraḥ śīto na śāmyati|| atyudīrṇe'nilakaphe sve sthāne pittadhāmni | takrānupānaṃ trapusaṃ bhakṣayitvā'nalaṃ bhajet|| āsvedasambhavastiṣṭhetprāvṛtastadvadātape| tato vimṛditaḥ snāto yuktāśī syādgate jvare|| śamaṃ tau pittavṛdhdyaiva prapadyete svadhāma ca| nivartate tataḥ śīghraṃ vātaśleṣmodbhavo jvaraḥ||"iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dāhaśītayorekajvaropadravayorauṣadhamāha-vardhaneneti| yadā dāho'lpaḥ śītamadhikaṃ tadā dāhahetorvardhanena śītahetoḥ kṣapaṇena śītajayaḥ, paścāddāhajayaḥ| yadā śītamalpaṃ dāho'dhikaḥ tadā śītahetorvardhanena dāhahetoḥ kṣapaṇena dāhajayaḥ, paścācśītajayaḥ| yadā dāhaśīte tulye tadā tulyakakṣān malān kaphānupūrvyā sthānānupūrvyā jayet| kaphapittavātānāṃ kramājjayaḥ-kaphānupūrvī| uraḥkoṣṭhabastīnāṃ kramājjayaḥ-sthānānupūrvī| uktaṃ ca saṅgrahe (ci.a. 2)- "vamanaiśca virekaiśca bastibhiśca yathākramam| jvarānupacareddhīmān kaphapittānilodbhavān|| saṃsṛṣṭaiḥ sannipatitairekanaikolbaṇaiḥ samaiḥ| jvarān doṣaiḥ kramāpekṣī yathoktairauṣadhairjayet|| vardhanenaikadoṣasya kṣapṇenocśritasya | kaphasthānānupūrvyā sannipātajvaraṃ jayet||" iti| tathā (saṃ.ci.a. 2)"nidrānivāraṇopāyaḥ sannyāse'bhihito hitaḥ| sannipāte viśeṣeṇa dāruṇo'yamupadravaḥ|| kampaḥ pralapanaṃ yasya saṃjñānāśaśca dāruṇaḥ| rasaistu lāvavartīrakulīraśaśataittiraiḥ|| tarpayetprāk purāṇena sarpiṣā'yaṃ jayedapi| balārāsnāguḍūcyādyaistailaiśca pariṣecayet||" iti| §12390

Like what you read? Consider supporting this website: