Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yathopaśayasaṃsparśān śītoṣṇadravyakalpitān||129||
abhyaṅgālepasekādīn jvare jīrṇe tvagāśrite||129||
kuryādañjanadhūmāṃśca tathaivāgantuje'pi tān||130||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tvagāśrite jīrṇajvare'bhyaṅgādīn kuryāt| yathopaśayaṃyathāsukhāvahaṃ, saṃsparśo yeṣāṃ, tān, tathā śītavīryairuṣṇa vīryaiśca dravyaiḥ kalpitān-yojitān| tathā, añjanaṃdhūmāṃśca kuryāt| añjanadhūmānāgantuje'pi jvare tathaiva kuryāt| sadyogatvādāgantuje'pyete'niṣiddhā eva| tāniti punaḥ kṛtamatiśayārtham| viśeṣeṇāgantuje'pi jvare-bhūtaviṣādyudbhave, tān kuryādityarthaḥ|

Commentary: Hemādri’s Āyurvedarasāyana

tvaggate jvare'bhyaṅgādīnāha-yathopaśayasaṃsparśāniti| te ca śītābhilāṣiṇaḥ śītairdravyaiḥ śītasparśāḥ kalpyāḥ, uṣṇābhilāṣiṇa uṣṇairuṣṇasparśāḥ| ādiśabdādavagāhādayaḥ| añjanadhūpāṃśca tvaggate kuryāt| prasaṅgādāgantuje nasyādīnāha-tathaivāgantuje'pīti| vaṅgasene tvabhyaṅgatailānyuktāni (jvarādhikāre ślo. 777)-"lājāmadhukamañjiṣṭhāmūrvācanda tailaṃ ṣaṭcaraṇaṃ nāma hyabhyaṅgājjvaranāśanam|| lākṣā niśā kuṣṭhaśuṇṭhī mañjiṣṭhā ca suvarcikā| mūrvā ca candanaṃ siddhaṃ tailaṃ takre'tha ṣaḍguṇe|| 10 abhyaṅgena praśamayeddāhaṃ śītajvaraṃ nṛṇām| (ślo. 628)-dadhnaḥ sasārakasyātra takraṃ kaṭṭaramiṣyate|| (ślo. 719)-svarjikākuṣṭhamañjiṣṭhā [lākṣāmūrvāmahauṣadhaiḥ| sakṣīraiḥ sādhitaṃ tailamabhyaṅgāddāhaśītanut|| balāmadhukamañjiṣṭhā ] padmāpadmakacandanaiḥ| samudraphenahnīberarajanīsārivotpalaiḥ|| piṣṭaistailaṃ pacedetairajākṣīraṃ caturguṇam| vātapittajvarājjīrṇāttenābhyakto vimucyate||" iti|

Like what you read? Consider supporting this website: