Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

catasraḥ parṇinīryaṣṭīphalośīranṛpadrumān||121||
kvāthayetkalkayedyaśṭīṣatāhvāphalinīphalam||122||
mustaṃ ca bastiḥ saguḍakṣaudrasarpirjvarāpahaḥ||122||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

mudgaparṇī māṣaparṇī śāliparṇī pṛśrniparṇītyādi(ceti)casraḥ parṇīnīḥ yaṣṭīphalādīṃśca kvāthayet| phalaṃmadanaphalam| tathā, yaṣṭyādīn kalkayet, ityeṣa saguḍādirbastirjvarahṛt|

Commentary: Hemādri’s Āyurvedarasāyana

nirūhāntaramāha-catasraḥ parṇinīriti| catasraḥ parṇīnīḥmudgamāṣaśālapṛśnipūrvāḥ| phalaṃ-madanaphalam| nṛpadrumaḥāragvadhaḥ| phalinī-priyaṅguḥ| phalaṃ-madanaphalam| saṅgrahe tu (ci.a. 2)-"trāyamāṇāmṛtāyaṣṭīmadanāṃśumatīdvayaiḥ| sabalācandanavṛṣairjāṅgalaiśca mṛgadvijaiḥ|| kvāthe kṛte kṣipetpiṣṭvā phalayaṣṭikaṇāṅanam| sa sadyojvarahā bastiḥ sājyakṣaudro'lpasaindhavaḥ|| āmrādīnāṃ tvacaṃ śaṅkhaṃ candanaṃ madhukitpalam| svarṇagairikamañjiṣṭhāmṛṇālāñjanapadmakam|| kṣīreṇa kalkitaṃ bastiṃ śītaṃ samadhuśarkaram| dāhajvaraharaṃ dadyāt siddhaṃ taiścānuvāsanam||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

anuvāsanamāha-jīvantīmiti| kṣīrasya catvāro bhāgāḥjalasya catvāraḥ, sarpiṣa ekaḥ, tailasyaikaḥ, kalkasya sārdhaḥ, ityekatra-militaṃ, sādhayet| snehaḥ-śarīrasnigdhatvam, tadanusāreṇa malānusāreṇa ca kalpanā| saṅgrahe tu (ci.a. 2)-"candanāgarukāśmaryapaṭolamadanotpalaiḥ| paṭolāriṣṭamadanaguḍūcīmadhukairapi||"iti|

Like what you read? Consider supporting this website: