Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

na śāmyatyevamapi cejjvaraḥ kurvīta śodhanam||97||
śodhanārhasya, vamanaṃ prāguktaṃ tasya yojayet||98||
āmāśayagate doṣe balinaḥ pālayanbalam||98||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

evamapi kṛte sati yadi jvaro na śāmyati tadā śodhanārhasya narasya prāguktaṃ-"pippalībhiryutān gālān"(ślo.6) ityādikaṃ, vamanaṃ yojayet| kadā? doṣe āmāśayagate sati, balavataḥ puṃso vamanaṃ yojayet, balaṃ pālayanrakṣayan|

Commentary: Hemādri’s Āyurvedarasāyana

atha jīrṇajvaraśodhanāni| tatra śodhanakālamāha-na śāmyatīti| vamanamāha-vamanaṃ prāguktamiti| prāguktaṃ"pippalībhiryutān gālān" ityādi| saṅgrahe tu (ci.a. 2) "santarpaṇotthe vamanaṃ pippalīlavaṇāmbunā| śarkarāmākṣikāmbhobhirdāhatṛṣṇolbaṇe jvare||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

\_virecanamāha-pakve tviti| śyāmā-śyāmamūlā trivṛt| trivṛt-aruṇamūlā| kesaraṃ-nāgakesaram| sitayā modakaṃ kṛtvā madhunā lihyāt| vyoṣādyaṃ virecanamatidiśativyoṣādyaṃ veti| tacca virecanakalpoktaṃ "vyoṣatrijātakāmbhoda" ityādi| virecanaṣaṭkamāha-drākṣādhātrīrasaṃ tadvaciti| tatra trīṇi dhātrīharītakyāragvadhairdrākṣāyuktaiḥ| trīṇyāragvadhatriphalātrāyamāṇābhiḥ payoyuktābhiḥ| saṅgrahe tu (ci.a. 2)-"rasamāmalakānāṃ ghṛtabhṛṣṭaṃ jvarāpaham| lihyādvā trivṛtaścūrṇaṃ kṛṣṇātriphalayostathā|| sarpirmadhubhyāṃ triphalāṃ pibeddrākṣārasena | saghṛtaṃ triphalākvāthaṃ sarpiṣā vinā ghṛtam|| payonupānamuṣṇaṃ mṛdvīkāsvarasaṃ pibet|" iti| vaṅgasene tu (jvarādhikāre ślo. 727)- "madhukāragvadhadrākṣātiktāyāsaphalatrikaiḥ| sapaṭolairjalaṃ bhedi jvaraṃ hanti tridoṣajam|| arocake gātrasāde vaivarṇye'ṅgamalādiṣu| śāntajvaro'pi śodhyaḥ syādanubandhabhayānnaraḥ||"iti|5

Like what you read? Consider supporting this website: