Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

guḍūcyā rasakalkābhyāṃ triphalāyā vṛṣasya ca||94||
mṛdvīkāyā balāyāśca snehāḥ siddhā jvaracśidaḥ||94||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

guḍūcyādīnāṃ pañcānāṃ pṛthkpṛthagrasakalkābhyāṃ siddhāḥ pañca snehāḥ jvaracśido-jīrṇajvaraghnāḥ syurityarthaḥ| §12210

Commentary: Aruṇadatta’s Sarvāṅgasundarā

guḍūcīghṛtādipañcakamāha-guḍūcyā rasakalkābhyāmiti| saṅgrahe tu (ci.a. 2)-"vāsāguḍūcītriphalātrāyamāṇāyavāsakāt| kvāthe kṣīre ca vipacejjvaraghnaṃ kalkitairghṛtam|| pippalīmustamṛdvīkācandanotpalanāgaraiḥ| balādurālabhāmustātrāyantīnimbaparpaṭam|| pañcamūlaṃ kanīyaśca kvāthayitvā ghrutaṃ pacet| sakṣīraṃ kalkitairdrākṣāmedāmalakaṣauṣkaraiḥ|| śaṭhītāmalakīyuktaistacca jvaraharaṃ param| kṣayakāsaśiraḥpārśvahṛcchūlāṃsābhitāpanut|| kulatthakolatriphalādaśamūlayavān pacet| dvipalān saliladroṇe pūte piṣṭvā'kṣikān kṣipet|| pañcakolakasaptāhvavayasthānimbatumbarūn| śaṭhīpuṣkaramūlārkamūlaprativiṣāvacāḥ|| kirātatiktakaṃ mustaṃ karkaṭākhyāṃ durālabhām| naktamālamubhe pāṭhe kaṭukāśigrutejinīḥ|| somavalkadvirajanīkaṇṭakīkaṇṭakārikāḥ| paṭolīhiṅgugojihvākembukaṃ madanājjaṭām|| lavaṇāni palāṃśāni kṣārānarddhapalonmitān| prasthaṃ cājyasya tatsiddhaṃ dīpanaṃ kaphavātajit|| hṛtplīhagrahaṇīgulmaśvāsakāsārśasaṃ hitam| dīrghajvarābhibhūtānāṃ jvariṇāmamṛtopamam|| vayasthā-guḍūcī| tejinī-mūrvā| somavalkaḥ-kaṭphalaḥ| kaṇṭakīvikaṅkataḥ| madano-rāṭhaḥ|20 kṣārān-yavakṣārasvarjikākṣāraṭaṅkaṇakṣārān| mañjiṣṭhātiviṣāpathyāvacānāgararohiṇīḥ| devadāru haridrāṃ ca droṇe'pāṃ pālikān pacet|| kvāthe'smin sādhayetpiṣṭairghṛtaprasthaṃ picūnmitaiḥ| śṛṅgaverakaṇāhiṅgudvikṣārapaṭupañcakaiḥ|| tatkaphāvṛtasarvotthajvariṇāmamṛtopamam| vardhmahidhmāruciśvāsakāsapāṇḍuvikāriṇām|| galagrahapramehārśaḥplīhāpasmāraśoṣiṇām| udāvartaparītānāṃ mandāgnikrimikoṣṭhinām||" iti| siddhayoge tu (jvarādhikāre ślo. 253)- "daśamūlīrase sarpiḥ sakṣīre pañcakolakaiḥ| sakṣārairhanti tatsiddhaṃ jvarakāsāgnimandatām| vātapittakaphavyādhīn plīhānaṃ capi pāṇḍutām|| asya ṣaṭpalena datvā(?)sarpiḥ prastham, ṣaṭpalaḥ kalkaḥ, kṣīraṃ samam, arthāddaśamūlīrasastriguṇaḥ| pañcakolaiḥ sasindhūtthaiḥ pālikaiḥ payasā samam| sarpiḥprasthaṃ śṛtaṃ plīhaviṣamajvaragulmanut||"iti| vaṅgasene tu (jvarādhikāre ślo.731)- "kalyāṇakaṃ ṣaṭpalaṃ ghṛtaṃ jīrṇajvare pibet|| kukkuṭaṃ taruṇaṃ sadyaḥ śakṛtpādāsyavarjitam| tasya māṃsasya kurvīta śṛtaṃ palaśataṃ bhiṣak|| bṛhatī kaṇṭakārī ca śṛṅgī karkaṭakasya ca| badarāṇi kulitthāśca bhārgī hyāmalakaṃ tathā|| śakaṭī puṣkaraṃ mūlaṃ pañcamūlaṃ mahattathā| etattulāṃ ca saṅgṛhya taddvidroṇe'mbhasaḥ pacet|| pādaśeṣaṃ parisrāvya kaṣāyaṃ grāhayedbhiṣak| ṣaḍguṇaṃ kṣīramāhṛtya vipacettu ghṛtāḍhakam|| tatra kalkīkṛtaṃ dadyādāśvatthaṃ pañcamūlakam| tatsādhusiddhaṃ vijñāya śubhe bhāṇḍe nidhāpayet|| tasya kāle pibenmātrāṃ balaṃ doṣamavekṣya ca| jīrṇe tasmiṃstu bhuñjīta raktaśālyodanaṃ mṛdu|| jīrṇajvaropasṛṣṭānāṃ śuṣyatāṃ śvāsakāsinām| prayojyaṃ kaukkuṭaṃ sarpairyakṣmiṇāṃ viṣamajvare| lekhanaṃ bṛṃhaṇīyaṃ ca balavarṇāgnivardhanam|| pañcamūlakaṃ-pañcāṅgam| vāsāriṣṭāmṛtābhārgīpañcamūlaphalatrikaiḥ| sayāsamadhukadrākṣākāśmaryairakṣasammitaiḥ|| ghṛtaprasthaṃ vipaktavyamebhirmātrāmataḥ pibet| vṛddhavāsāghṛtaṃ proktametatsarvajvarāpaham|| māgadhīcūrṇakuḍavaṃ tasmādaṣṭaguṇaṃ haviḥ| jale caturguṇe siddhaṃ jvaraghnaṃ plīhanāśanam||" iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: