Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

viparītaṃ jvaroṣmāṇaṃ jayetpittaṃ ca śaityataḥ||87||
snehādvātaṃ ghṛtaṃ tulyaṃ yogasaṃskārataḥ kapham||88||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ghṛtaṃ viparītaṃ jvaroṣmāṇaṃ jayet| jvaranirvartaka ūṣmājāṭharo'nalo, rūkṣatīkṣṇādiguṇaḥ sa paktisthānānnirasto jvaranirvartako ghṛtasya snigdhaśītatvādiguṇayogādviparītaḥ, evaṃ viparītaṃ jvaroṣmāṇaṃ ghṛtaṃ jayet| pittaṃ ca śaityataḥ-śaityāddhṛtaṃ jayet, na snehāt, "pittaṃ sasneha" (hṛ.sū.a.1/11) iti vacanāt| snehātsnigdhatvāt, ṛtaṃ vātaṃ jayet na tu śaityāt, "śīto'nilaḥ" (hṛ.sū.a.1/11) iti vachanāt| kaphaṃ snigdhaśītatvādinā tulyaṃ yogasaṃskārābhyāṃ jayet| yogo-yuktiḥ kaphajvaraharairdravyaiḥ saha yojanā, saṃskāro-guṇādhānam, yogaśca saṃskāraścha yogasaṃskārau, tābhyāṃ ghṛtaṃ kaphaṃ jayet| nanu, viparītaṃ jvaroṣmāṇaṃ ghṛtaṃ jayediti na ghaṭate, ghṛtasyāgnivṛddhihetutvāt| tathā ca vakṣyati (hṛ.chi.a.10/68)-"snehameva paraṃ vidyāddurbalānaladīpanam| nālaṃ snehasamiddhisya śamāyānnaṃ sugurvapi||" iti| atrācakṣmahe| ghṛtaṃ snehanatvadīpanatvābhyāṃ vātaśamanaṃ kurvañjvaroṣmākṣepatvaṃ vātasya vinirvāya jvaroṣmaṇo'pi raukṣyataikṣṇyādiyutasya ghṛtaṃ viparītaguṇatvācchamaṃ karoti, na vṛddhim| nanu, yathā snehādvātaṃ śamayati tathā tata eva snehātkimiti ghṛtaṃ samānaguṇatvāt pittaṃ śamayati? bṛmaḥ| jīrṇajvare laṅghanādibhiratirūkṣeṇa jvaroṣmaṇā pittaṃ rūkṣmeva sampannaṃ snehabhāgaparikṣayānna sasneham, ataḥ kathaṃ kṛtvā jvarayatu?| tacca ghṛtaṃ pittameva śamayati, na vātaṃ kopayati, dravyaprabhāvatvātsasnehanatvācca| §12186

Commentary: Hemādri’s Āyurvedarasāyana

sarpiṣo vyādhiviparītatvaṃ hetuviparītatvaṃ cāha-viparītaṃ jvaroṣmāṇamiti| viparītaṃ-uṣṇam| jvaraṃ vātamapi viparītam| kaphastu śītatvāt snigdhatvācca tulyaḥ, tamapyuṣṇarūkṣayogasaṃskārājjayet|

Like what you read? Consider supporting this website: