Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tathairaṇḍaṃ jale cāṣṭaguṇe śṛtam|| pakvagomūtrasaṃyuktaṃ biḍasauvarcalānvitam| hṛdbastiśūle sānāhe'pyabhinyāsajvare hitam|| dantīṃ dravantīṃ bṛhatīṃ sairaṇḍaṃ [ bījapūrakam| śyāmāṃ vyāghrīṃ ca niṣkvāthyābhinyāse bahuvarcasi|| siṃhī vyāghryamṛtā drākṣā ajājī sakaṭutrikam| śṛṅgīviḍaṅga ca samaṃ paktvā visrāvya sādhayet|| ghṛtāktaistaṇḍulairbhṛṣṭaiḥ peyāmuṣṇāṃ jvarī pibet| hikkī śvāsī ca kāsī


ca tathā'bhinyāsapīḍitaḥ| vibaddhavātaviṇmūtre pānamasya prayojayet|| bṛhatī pauṣkaraṃ bhārgī śaṭhī śṛṅgī durālabhā| paktvā pānaṃ praśaṃsanti śleṣmā tenāsya śāmyati|| trivṛddhiśālātriphalākaṭukāragvadhaiḥ kṛtaḥ| sakṣāro bhedanaḥ kvāthaḥ peyaḥ sarvajvarāpahaḥ|| tiktā'bhayā trivṛttīrṇā trāyantī rājavṛkṣakaḥ| kṣārāḍhyaḥ saindhavopetaḥ kvātho bhedī jvarāpahaḥ|| śirīṣabījaṃ maricaṃ bastamūtreṇa tatsamam| añjanaṃ tadabhinyāse saṃjñābodhanamiṣyate|| mātuluṅgarasaṃ tasya hiṅguśuṇṭhīyutaṃ mukhe| dadyātprabodhanaṃ tīkṣṇaṃ kaṭutiktopasaṃhitam|| tvagelāpatrasuṣavībṛhatīkaṇṭakārikāḥ| marīcaṃ pippalī bilvaṃ ciribilvaṃ sacitrakam|| karañjabījaṃ mañjiṣṭhā trāyantī viśvabheṣajam| galaprabodhanaṃ śreṣṭhamabhinyāsajvarāpaham|| karañjavahnimañjiṣṭhātrāyantīviśvakūlakam| kūlakaṃ-paṭolam| bṛhatyau suṣavī vyoṣaṃ kvāthaḥ syādgalaśodhanaḥ|| ityabhinyasa uddiṣṭaḥ sarūpaḥ sacikitsitaḥ| cikitsite kṛte'pyevaṃ [yasya saṃjñā na jāyate| lalāṭe pādayorvā'pi ] tasya dāhaḥ praśasyate||

(ślo. 490)-jyotiṣmatyāstathā tailaṃ mūlaṃ piṇḍālukasya caRevision:| tand63c b84 rīvināśanaṃ śreṣṭhaṃ1895

nasya karmaṇi yojitam|| saindhavaṃ śvetamaricaṃ sarṣapaṃ kuṣṭhameva ca| bastamūtreṇa piṣṭāni nasyaṃ

Like what you read? Consider supporting this website: