Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sannipātajvare vyāghrīdevadāruniśāṅanam||65||
paṭolapatranimbatvaktriphalākaṭukāyutam||66||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sannipātajvare vyāghryādikaṭukāntaṃ pācanam|

Commentary: Hemādri’s Āyurvedarasāyana

atha sannipātajvaraḥ| tatra śamanamāha-sannipātajvara iti| §12100

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śamanāntaramāha-nāgaramiti| saṅgrahe tu (ci.a.1)-"mustā parpaṭakaṃ pathyā mṛdvīkā kaṭurohiṇī| trāyantīkaṇatanmūladrākṣāpathyāmadhūlikāḥ|| madhūlikā-jalajayaṣṭīmadhuḥ| triphalośīraṣaḍgranthāyaṣṭīmadhuganābalāḥ||"iti| siddhayoge tu (jvarā. ślo. 166)-"pañcamūlī kirātādirgaṇo yojyastridoṣaje| pittotkaṭe ca madhunā kaṇayā kaphotkaṭe|| vātapittajvarokto'yaṃ navāṅgaḥ| ubhayaṃ daśamūlaṃ tu sannipātajvarāpaham| kāse śvāse ca tandrāyāṃ pārśvaśūle ca śasyate| pippalīcūrṇasaṃyuktaṃ kaṇṭhahṛdgrahanāśanam|| ubhayaṃ-dvipañcamūlātmakam| cirajvare vātakapholbaṇe tridoṣaje daśamūlamiśraḥ| kirāratiktādigaṇaḥ prayojyaḥ śuddhārthine trivṛtāvimiśraḥ|| ādiśabdāt guḍūcīmustāśuṇṭhyaḥ| daśamūlamiśrasyaiva trivṛtāmiśravam| daśamūlī śaṭhī śṛṅgī pauṣkaraṃ sadurālabham| bhārgī kuṭajabījaṃ ca paṭolaṃ kaṭurohiṇī|| aṣṭādaśāṅga ityeṣa sannipātajvarāpahaḥ| kāsahṛdgrahapārśvārtiśvāsahikkāvamīharaḥ|| bhūnimbadārudaśamūlamahauṣadhābdatiktendrabījadhanikebhakaṇākaṣāyaḥ| tandrāpralāpakasanārucidāhamohaśvāsādiyuktamakhilaṃ jvaramāśu hanti|| muktāparpaṭakośīradevadārumahauṣadham| triphalā dhanvayāsaśca nīlī kampillakaṃ trivṛt|| kirātatiktakaṃ pāṭhā balā kaṭukarohiṇī| madhukaṃ pippalīmūlaṃ mustādyo gaṇa ucyate|| aṣṭādaśāṅgamuditametadvā sannipātanut| pittottare sannipāte hitaṃ coktaṃ manīṣibhiḥ| manyāstambha uroghāta uraḥpārśvaśirograhe|| bṛhattyau pauṣkaraṃ bhārgī śaṭhī śṛṅgī durālabhā| vatsakasya ca bījāni paṭolaṃ kaṭurohiṇī| bṛhatyādirgaṇaḥ proktaḥ sannipātajvarāpahaḥ| kāsādiṣu ca sarveṣu hitaḥ sopadraveṣu ca|| śaṭhī puṣkaramūlaṃ ca vyāghrī śṛṅgī durālabhā| guḍūcī nāgaraṃ pāṭhā kirātaṃ kaṭurohiṇī|| eṣa śaṭhyādiko vargaḥ sannipātajvarāpahaḥ| kāsahṛdgrahapārśvārtiśvāse tandryāṃ ca śasyate||" iti| vaṅgasene tu (jvarā. ślo. 443)- "daśamūlasya nikvāthaḥ kaṭphalādirajoyutaḥ| tulyārdrakarasaḥ pīto mṛtyukalpaṃ jvaraṃ jayet|| daśamūlīkaṣāyaṃ tu sapauṣkarakaṇānvitam| sannipātajvare deyaṃ śvāsakāsatṛṣānvite|| amṛtādaśamūlābhyāṃ sādhitaṃ vidhivajjalam| sannipātajvaraṃ hanyāntrayodaśavidhaṃ nṛṇām|| viśvaśaṭhīdaśamūlīchinnāpāṭhebhapippalīndrayavāḥ| sakirātatiktavāsāḥ śamayanti hṛtaujasaṃ sadyaḥ|| tryūṣaṇadaśamūlaśaṭhībhārgīchinnodbhavākvāthaḥ| pītaḥ śamayati sahasā jvaramugraṃ sannipātākhyam|| dvipañcamūlīṣaḍgranthāviśvagṛdhranakhīdvayāt| gṛdhranakhīdvayaṃkanthārikādvayam| kaphavātaharaḥ kvāthaḥ sannipātaharaḥ paraḥ|| siṃhāsyaparpaṭāriṣṭaṃ yaṣṭīdhānyākanāgaram| dārugragandhendrayavāḥ śvadaṃṣṭrā granthikaṃ tathā|| eṣāṃ kaṣāyamāhṛtya sannipātajvarī pibet| śvāsātisārakāsaghnaṃ śūlāruciharaṃ param|| kaṭphalaṃ triphalā dāru candanaṃ saparūṣakam| kaṭukāpadmakośīraṃ vipacetkārṣikaṃ jalam|| tatsannipātadāhaghnaṃ pītamātreyapūjitam| dīrghākālaprayuktānāṃ jvariṇāmamṛtopamam|| vyoṣābdatriphalāriṣṭapaṭolītiktavatsakaiḥ| sabhūnimbāmṛtāpāṭhaistridoṣajvarajijjalam|| tilvakaṃ trivṛtā dantī samulaṃ caturaṅgulam| pakvaṃ kaṣāyaṃ visrāvya nīlinīcūrṇamiśritam| sasarpiṣkaṃ pibettūrṇam sannipāte virecanam|| (ślo. 392)-vardhanairvā'pi hīnasya hāpanairucchritasya | kaphasthānānupūrvyā sannipātajvare kriyā|| hīnasya vardhanāddhānirvṛddhayoriti niścayaḥ| hāpanādativruddhasya hīnayorvṛddhisambhavaḥ|| tataḥ samatvaṃ doṣāṇāmuraḥ sthānaṃ kaphasya tu| tatrasthānāṃ kriyā tadvaditi jvaravinirjayaḥ|| yathādoṣocchrayaṃ caiva jvarān śeṣānupakramet| nirharetpittamevādau jvareṣu samavāyiṣu| durnivārataraṃ taddhi jvarārteṣu viśeṣataḥ|| sannipāte kṣudhārtaṃ yo bhojayetpiśitaudanam| sa kathaṃ bhiṣagākhyātiṃ labhenmūḍho narādhamaḥ|| sannipāte tu dāhārtaṃ yaḥ siñcicchītavāriṇā| āturaḥ sa kathaṃ jīvedbhiṣagvā sa kathaṃ bhavet|| sannipāte ca kampantaṃ vilapantaṃ ca yo ghṛtam| pāyayedbhojayedvā'pi tau ca syātāmu(tāṃ śu)bhau katham|| sannipātena tṛṣyantaṃ pārśvaruktāluśoṣiṇam| yaḥ pāyayejjalaṃ śītaṃ sa mṛtyurnaravigrahaḥ|| samudrataraṇaṃ hyetadvadanti bhiṣagīśvarāḥ| mṛtyunā saha yoddhavyaṃ sannipātaṃ cikitsitā|| sannipātārṇave magnaṃ yo'bhyuddharati mānavam|| kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati|| śleṣmanigrahamevādau kuryāvdyādhau tridoṣaje| niraste śleṣmaṇi hyasya srotaḥsūddhāṭiteṣu ca| lāghavaṃ jāyate sadyastṛṣṇā caivopaśāmyati|| laṅganaṃ vālukāsvedo nasyaṃ niṣṭhīvanaṃ tathā| avaleho'ñjanaṃ caiva prāk prayojyaṃ tridoṣaje|| surasārjakaniryāsaḥ samadhuvyoṣasaindhavaḥ| mahāśleṣmānilodrekasaṃjñānāśavimokṣaṇaḥ||"[iti| siddhayoge tu (jva. ślo. 153) ]-"madhūkasārasindhūtthavacoṣaṇakaṇāḥ samāḥ| ślakṣṇaṃ piṣṭvā'mbhasā nasyaṃ kuryātsaṃjñāprabodhanam|| (ślo. 151)-mātuliṅgārdrakarasaṃ koṣṇaṃ trilvaṇānvitam| anyadvā siddhivihitaṃ nasyaṃ tīkṣṇaṃ prayojayet|| tena prabhidyate śleṣmā prabhinnaśca prasicyate| śirohṛdayakaṇṭhāsyapārśvaruk copaśāmyati|| (ślo. 147)-ārdrakasvarasopetaṃ saindhavaṃ kaṭukatrayam| ākaṇṭhaṃ dhārayedāsye niṣṭhīvecca punaḥpunaḥ|| tenāsya hṛdaye śleṣmā manyāpārśvaśirogalāt| līno'pyākṛṣyate śuṣko lāghavaṃ cāsya jāyate|| parvabhedo jvaro mūrcchā nidrākāsagalāmayāḥ| mūkhākṣigauravaṃ jāḍyamutkleśaścopaśāmyati|| sakṛddvitricatuḥ kuryāddṛṣṭvā doṣabalābalam| etaddhi paramaṃ prāhurbheṣajaṃ sannipātinām|| svinnamāmalakaṃ piṣṭvā drākṣābhiḥ saha saṃsṛjet| viśvabheṣajasaṃyuktaṃ madhunā saha lehayet|| tenāsya śāmyate mūrcchā kāsaḥ śvāsastathaiva ca|| kaṭphalaṃ pauṣkaraṃ śṛṅgī vyoṣaṃ yāsaśca kāravī| ślakṣṇacūrṇīkṛtaṃ caitanmadhunā saha lehayet|| eṣā'valehikā hanti sannipātaṃ sudāruṇam| hikkāṃ śvāsaṃ ca kāsaṃ ca kaṇṭharodhaṃ niyacchati| etadyojyaṃ kaphodreke cūrṇamārdrakajai rasaiḥ|| sarveṣu sannipāteṣu na kṣaudramavacārayet| śītopacāri kṣaudraṃ syārcchitaṃ cātra virudhyate|| kriyābhistulyarūpābhiḥ kriyāsaṅkaryamiṣyate| bhinnarūpatayā tāstu na tu kurvanti dūṣaṇam|| (ślo. 154)śirīṣabījagomūtrakṛṣṇāmaricasaindhavaiḥ| añjanaṃ syātprabodhāya sarasonaśilāvacaiḥ|| yadā tulyānilakaphau tāluklomagalāśritau| kuryāttāvadhikaṃ śoṣaṃ jihvāyāḥ kharatāṃ tathā|| tathā tāṃ sphuṭitāṃ jihvāṃ saṃśuṣkāṃ madhupiṣṭayā| drākṣayā saghṛtaṃ cāsya lepayetsannipātinaḥ|| svedodgame bhṛṣṭakulittha cūrṇanipātanaṃ śastamiti bruvanti|" iti| vaṅgasene tu (jva.ślo. 503)- 5 "durge'mbhasi yathā majjadbhājanaṃ tvarayā budhaḥ| gṛhṇīyāttalamaprāptaṃ tathā'bhinyāsapīḍitam|| kāravīpuṣkarairaṇḍatrāyantīnāgarāmṛtāḥ| daśamūlīśaṭhīśṛṅgīvāsābhārgīpunarnavāḥ|| tulyā mūtreṇa niṣkvāthya pītāḥ srotoviśodhanāḥ| abhinyāsajvarāyāsamāśu ghnanti samuddhatam|| mātuluṅgāśmabhidbilvavyāghrīpāṭhorubūkajaḥ| kvātho lavaṇamūtrādyo'bhinyāsānāhaśūlanut|| vyāghrīdurālabhābhārgīśaṭhīśṛṅgi sapauṣkaram| pakvāmbu śleṣmahṛtpeyamabhinyāsapraśāntaye|| bhārgī puṣkaramūlaṃ ca rāsnā bilvaṃ samustakam| nāgaraṃ daśamūlaṃ ca pippalyāsu ca sādhitam| hiṅgvārdrakarasopetaṃ pippalīcūrṇasaṃyutam|| sannipātajvaraṃ ghoramabhinyāsaṃ ca dāruṇam| hṛtpārśvaśūlamānāhaṃ sadyaḥpītaṃ niyacchati|| bījapūrakabilbāśmabhedakaṃ bṛhatīdvayam| sakeśīkaṃ20

Like what you read? Consider supporting this website: