Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

āragvadhādiḥ sakṣaudgaḥ kaphapittajvaraṃ jayet||64||

tathā tiktāvṛṣośīratrāyantītriphalāmṛtāḥ||64||
paṭolātiviṣānimbamūrvādhanvayavāsakāḥ||65||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

"āragvadhendrayavādibhiḥ"(hṛ. sū. a. 15/17) mākṣikasahitaḥ kaphapittajvaraṃ jayati| tathā tiktādayaḥ kaphapittajvaraṃ ṅnanti|

Commentary: Hemādri’s Āyurvedarasāyana

atha pittakaphajvaraḥ| tatra śamanamāha-āragvadhādiriti| śamanāntaramāha-tatheti| saṅgrahe tu (ci.a. 1)- "vṛṣapuṣpacśadarasaḥ śarkarāmākṣikānvitaḥ| pittaśleṣmajvaraṃ hanti sāsṛk pittaṃ sakāmalam|| anantāviśvabhaiṣajyakaṭukātoyatoyadāḥ| jvaratṛṭbhramasammohadhūmakāmlakanāśanāḥ||" iti| anantā-durālabhā| siddhayoge tu (jvarādhikāre ślo. 122)-"kaṇṭakāryamṛtābhārgīnāgarendrayavāsakam| bhūnimbaṃ candanaṃ mustaṃ paṭolaṃ kaṭurohiṇī|| kaṣāyaṃ pāyayedenaṃ pittaśleṣmajvarāpaham| dāhatṛṣṇārucicśardikāsahṛtpārśvaśūlanut|| [guḍūcīnimbadhānyākaṃ padmakaṃ candanānvitam|] eṣa sarvajvarān hanti guḍūcyādistu dīpanaḥ| hṛllāsārocakacśardipipāsādāhanāśanaḥ|| saśarkarāmakṣamātrāṃ kaṭukāmuṣṇavāriṇā| pītvā jvaraṃ jayejjantuḥ kaphapittasamudbhavam|| paṭolaṃ picumandaṃ ca triphalā madhukaṃ valā| sādhito'yaṃ kaṣāyaḥ syātpittaśleṣmabhave jvare|| dīpanaṃ kaphavicśedi pittavātānulomanam| jvaraghnaṃ pācanaṃ bhedi śṛtaṃ dhānyapaṭolayoḥ||" iti| iti pittakaphajvaraḥ|

Like what you read? Consider supporting this website: