Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pācayetkaṭukāṃ piṣṭvā karpare'bhinave śucau||59||
niṣpīḍito ṅṛtayutastadgaso jvaradāhajit||59||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

kaṭukāṃ pānīyena piṣṭvā karpare-mṛdbhṛṣṭakhaṇḍe, abhinave tathā śucau pācayet| tasyā raso niṣpīḍitaḥ sarpiryukto jvaradāhau jayati|

Commentary: Hemādri’s Āyurvedarasāyana

śamanāntaramāha-pācayetkaṭukāmiti| pāko'tra puṭakāvidhinā| saṅgrahe tu (ci.a. 1)-"gokaṇṭakabalādarbhāḥ sasitā vātapittaje| drākṣāmalakabhūnimbāḥ saguḍūcīśaṭhīguḍāḥ|| trāyāntīsārivādrākṣākāśmaryacśinnajāguḍāḥ| drākṣāmasūratrāyantīguḍūcīsārivābalāḥ||"iti| siddhayoge tu (jvarādhikāre ślo.116)-"triphalāśālmalīrāsnārājavṛkṣāṭārūṣakaiḥ| śṛtamambu harettūrṇaṃ vātapittodbhavaṃ jvaram|| [viśvāmṛtābdabhūnimbaiḥ pañcamūlīsamanvitaiḥ| kṛtaḥ kaṣāyo hantyāśu vātapittodbhavaṃ jvaram||] pañcamūlīhṛsvā| nidigdhikāmṛtārāsnātrāyamāṇābalānvitaiḥ| masūravidalaiḥ kvātho vātapittajvaraṃ jayet|| vidalāḥyantradalanajā avayavāḥ| guḍūcī parpaṭaṃ mustaṃ kirātaṃ viśvabheṣajam| vātapittajvare deyaṃ pañcabhadramidaṃ śubham||" iti| vaṅgasene tu (jvarādhikāre ślo. 292)- "balābhārgyamṛtairaṇḍacandanośīraparpaṭaiḥ| upakulyābdahrīberaiḥ kaṣāyaṃ ca pibettataḥ| parvabhedaṃ śiraḥkampaṃ vātapittajvaraṃ jayet|| nīlotpalamuśīraṃ ca balā padmakameva ca| kāśmarī madhukaṃ drākṣā madhūkāni parūṣakam| peyaḥ śītakaṣāyo'yaṃ vātapittajvarāpahaḥ|| āragvadhaphalaṃ mustaṃ yaṣṭīmadhukameva ca| uśīramabhayā caiva haridrādārusāhvayā|| paṭolaṃ picumandaśca tathā kaṭukarohiṇī|eṣa siddhaḥ kaṣāyaḥ syādvātapittabhave jvare iti| iti vātapittajvaraḥ |

Like what you read? Consider supporting this website: