Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rugvibandhānilaśleṣmayukte dīpanapācanam||54||
abhayāpippalīmūlaśamyākakaṭukāghanam||55||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rugvibandhādiyukte jvare'bhayādighanāvasānaṃ dīpanapācanam|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

saśūlavibandhasya kaphavātajvarasyāha-rugvibandhānilaśleṣmayukta iti| siddhayoge tu (jvarādhikāre ślo. 88)- "bilvādipañcamūlāmbu pācanaṃ vātaje jvare|| kaliṅgaṃ kaṭphalaṃ mustaṃ pāṭhā tiktakarohiṇī| pakvaṃ saśarkaraṃ pītaṃ pācanaṃ paittike jvare|| mātuliṅgaśiphāviśvakāyasthāgranthikodbhavam| kaphajvareśu sakṣāraṃ pācanaṃ kaṇādikam|| samsṛṣṭadoṣeṣu hitaṃ saṃsṛṣṭamatha saṃsṛṣṭamatha pācanam|" iti| atha śamanāni| tatra saṅgrahe (ci.a. 1)-"saguḍāḥ sārivādrākṣāśatāhvākaṇareṇukāḥ| kāśmaryasārivādrākṣātrāyamāṇāmṛtāguḍāḥ|| śatapuṣpāvacākuṣṭhadevadāruhareṇukāḥ| śarkarāmadhusaṃyuktāḥ samāṃsīmustadhānyakāḥ|| kṛṣṇāpunarnavādrākṣāśatāhvāguḍasārivāḥ| śāliparṇībalādrākṣāsārivācchinnasambhavāḥ|| āragvadho balā rāsnā kāśmaryaṃ madhukaṃ guḍaḥ| śatāvarīchinnaruhāsvaraso guḍānvitaḥ|| sakṛṣṇajīrakasitānāgaraścāmṛtārasaḥ| vātajvaraṃ jayatyāśu kevalo vā'mṛtārasaḥ|| bhārgīsaralagāṅgeyīdārukuṣṭhailavālukam| koṣṇaṃ guḍaghṛtopetaṃ pibedvā vātajejvare||' iti| siddhayoge tu (jvarādhikāre ślo.89)- "kirātābdāmṛtodīcyabṛhatīdvayagokṣuraiḥ| sasthirākalaśīviśvaiḥ kvātho vātajvarāpahaḥ||" iti| vaṅgasene tu (jvarādhikāre ślo. 227)-"pañcamūlībalārāsnākulatthaiḥ saha pauṣkaraiḥ| parvabhedaṃ śiraḥkampaṃ nihanti pavanajvaram|| darbhaṃ balāṃ gokṣurakaṃ pācayetpādaśeṣitam| śarkarāghṛtasaṃyuktaṃ pibedvātajvarāpaham||" iti| iti vātajvaraḥ| atha pittajvaraḥ| tatra saṅgrahe (ci.a. 1)-"paṭolādiguḍūcyādī sūtroktau pittaje jvare| añjanādiḥ sakāśmaryaḥ sārivādiḥ saśakaraḥ|| sitāmadhukakāśmaryaśītośīraparūṣakam| guḍūcīsāritraḥrodhrakamalotpalaśakarāḥ| drākṣābhayātiktaghanaśamyākaphalapapaṭam| śyāmāparpaṭaduḥsparśātiktātikta bṛṣāsitāḥ|| śyāmā-priyaṅguḥ| śarkarātiktakaṭukātrāyamāṇābibhīrakam| guḍūcyāmalakairyuktaḥ kevalo vā'pi parpaṭaḥ|| kaṣāyo himastiktadrākṣāmadhukanimbajaḥ| pittajvaraghnītiktā ślakṣṇapiṣṭā saśarkarā||" iti| vaṅgasene tu (jvarādhikāre ślo. 241)-"paṭolayavadhānyākamadhukaṃ madhusaṃyutam| hanti pittajvara dāhaṃ tṛṣṇāṃ cātipramāthinīm|| drākṣāragvadhayoścāpi kāśmaryasyāthavā jalam| paṭolābhayaniṣkvātho madhunā madhurīkṛtaḥ| tīvrapittajvarāmardī pānāttṛṭdāhanāśanaḥ|| ekaḥ parpaṭakaḥ śreṣṭhaḥ pittajvaradhināśanaḥ kiṃ punaryadi yujyeta candanodīcyanāgaraiḥ|| guḍūcīmustadhānyākamadhuka kaṭurohiṇī| tṛṣṇāśūlārucicchardipittajvaraharo gaṇaḥ| kirātāmṛtadhānyābdacandanośīraparpaṭaiḥ| sapadmakaiḥ kṛtaḥ kvātho hanti pittabhavaṃ jvaram| dāhahṛllāsamarucimutkleśavamathuklamān|| sasito niśi paryuṣitaḥ prātardhānyākataṇḍulakvāthaḥ| pītaḥ śamayatyacirādantardāhaṃ jvaraṃ ghoram|| candanaṃ madhukaṃ drākṣā kaṭukā sadurālabhā| candanādigaṇaḥ prokto hanyāddāhajvarārucīḥ|| mudgānāmañjalīcūrṇaṃ yaṣṭīmadhukamādhitam| pākyaṃ śītakaṣāyaṃ pibetpittajvarāpaham|| hnīberaṃ mustakaṃ dhānyaṃ candanaṃ yaṣṭikā'mṛtā| vṛṣośīrayutaḥ kvāthaḥ śarkarāmadhusaṃyutaḥ| raktapitta jayatyugraṃ tṛṣṇādāhajvarāpahaḥ|| bhūnimbātiviṣārodhraṃ mustakendrayavāmṛtam| vāsaka nāgaraṃ bilvaṃ kaṣāyo mākṣikānvitaḥ| saśvāsakāsaviḍbhedaraktapittajvarāpahaḥ|| pathyātailaghrutakṣaudraileho dāhajvarāpahaḥ| kāsāsṛkpittavīsarpaśvāsān hanti vamīrapi||" iti| iti pittajvaraḥ| atha kaphajvaraḥ| tatra saṅgrahe (ci. a. 1)-"kaphaje'tiviṣośīrapaṭolamaricakṣapāḥ| samūrvendrayavadvīpikuṣṭhanimbavacāguḍāḥ|| kṣapāharidrā| saptacchadāmṛtānimbasphūrjātaṃ mākṣikānvitam| spūrjātaḥ-tindukaḥ| niśā trikaṭukaṃ tiktā nāgapuṣpaṃ kaliṅgakāḥ|| sārivātiviṣākuṣṭhaduḥsparśāmustaguggulu| parūṣa triphalā tiktā bījaṃ vṛkṣakajaṃ ghanaḥ|| nāgaratriphalāmustāmūrvāpāṭhāḥ samākṣikāḥ|" iti| vaṅgasene tu (jvarādhikāre ślo. 264)- "triphalātrivṛtāmustaṃ kaṭukaṃ sakaliṅgakam| paṭolāragvadha caiva rohiṇī citrakaṃ samam| kvāthaḥ kṣaudrayutaḥ śleṣmajvarakāsagalāmaye|| nimbaviśvāmṛtābhīruśaṭhībhūnimbapauṣkaram| pippalī bṛhatī ceti kvātho hanti kaphajvaram|| triphalāpaṭolavāsāchinnaruhātiktarohiṇīṣaḍgranthā| madhunā śleṣmasamutthe daśamūlīvāsakrasya kvāthaḥ|| āmalakyabhayā kṛṣṇā citrakaścetyayaṃ gaṇaḥ| sarvajvarakaphātaṅke bhedī dīpanapācanaḥ|| sindhuvāradalakvāthaṃ kaṇāḍhyaṃ kaphaje jvare| jaṅghayośca bale kṣīṇe karṇe ca pihite pibet|| kaṭphalaṃ puṣkaraṃ kṛṣṇā śṛṅgī ca madhunā saha| kāsaśvāsajvaraharaḥ śreṣṭho lehaḥ kaphāntakṛt|| kaphajvarārtastriphalāṃ pippalīṃ ca samākṣikām| kāse śvāse ca madhunā sarpiṣā ca sukhī bhavet|| kaṭphalaṃ puṣkaraṃ śṛṅgī mustakaṃ kaṭukaṃ śaṭhī| samastānyekaśo vā'pi ślakṣṇacurṇāni kārayet|| sārdrakasvarasakṣādraṃ lihyātkaphavināśanam| śūlānilārucicchardikāsaśvāsakṣayāpaham|| kṣaudropakulyāsaṃyogaḥ kāsaśvāsajvarāpahaḥ| plīhānaṃ hanti hikkāṃ ca bālānāṃ ca praśasyate|" iti| iti kaphajvaraḥ| atha saṃsargajāḥ| tatra saṅgrahe (ci.a. 1)-saṃsargasannipāteṣu miśrānetānvikalpayet|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

vātapittajvare śamanamāha-drākṣāmadhūketi| mṛṇālaṃbisam| cūrṇapalopetamuṣṇodakacatuṣpalaṃ śītaṃ vastrapūtaṃphāṇṭaḥ| himaḥ-śītakaṣāyaḥ| madhusitālājānāṃ mithaḥ samānāṃ peyatvānupaṅātena prakṣepaḥ|

Like what you read? Consider supporting this website: