Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

——————————————-tato jīrṇe tu tarpaṇe||37||
yavāgvāṃ vaudanaṃ kṣudvānaśnīyādbhṛṣṭataṇḍulam||37||
dakalāvaṇikairyūṣai rasairvā mudgalāvajaiḥ||38||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tataḥ-tarpaṇapānādanantaraṃ, jīrṇe tarpaṇe, yavāgvāṃ veti yavāgūpānārhe nare yavāgvāṃ jīrṇāyāṃ, kṣudvān puruṣo-jātabubhukṣaḥ san, dvitīye'nnakāla odanamaśnīyātbhuñjīta| kimbhūtam? bhṛṣṭāstaṇḍulā yasmin| kiṃ kevalamodanaṃ bhuñjīta? netyāha-daketyādi| dakalāvaṇikaiḥkulatthādīnāṃ sambandhibhiryūṣaḥ-kvāthaiḥ, odanamadyāt| athavā, avasthāvaśāt mudgalāvajairodanamadyāt| mudgalāvajarasairiti vaktavye rasairiti pṛthaṅnirdeśo lāvajarasānāṃ prādhānyajñāpanārtham| tathā lāvajarasāḥ saṃskāryāḥ saṃskārakāśca mudgāḥ, ata eva bahumātrāṇāṃ lāvānāmalpānāṃ ca mudgānāmatropayogaḥ kārya ityavatiṣṭhate| "nātimāṃ sāstanurasā dakalāvaṇikāḥ smṛtāḥ|" iti kecidāhuḥ| anyetvācakṣate,"alpamāṃsapaṭusnehā dakalāvaṇikāḥ smṛtāḥ|" iti|

Commentary: Hemādri’s Āyurvedarasāyana

yūṣodanarasaudanāvāha-tato jīrṇe tviti| yasya tarpaṇamuktaṃ tasya tarpaṇe jīrṇe, yasya yavāgūruktā tasya yavāgvāṃ jīrṇāyāṃ, odanamaśnīyāt| jīrṇatvamapi vikāraḥ pākaḥ| sa ca dinatrayeṇa jāyate| tridinaṃ tarpaṇaṃ yavāgūṃ bhuktvā tato yūṣaudanaṃ tato rasaudanaṃ bhuñjītetyarthaḥ| mudgajairyūṣai rasaiḥ| lāvajairdakalāvaṇikaiḥ| dakaṃ-udakam, tena lavaṇena ca saṃskṛtaiḥ, akṛtairityarthaḥ| vāśabdādamudgalāvajairapi yathā sātmyaṃ dhānyāntaramāṃsāntarajaiḥ| yūṣairvā rasairveti vyākhy āne mudgalāvajairiti viśeṣaṇaṃ na ghaṭate, kramābhāvāt|

Like what you read? Consider supporting this website: