Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

kuryātpeyauṣadhaireva rasayūṣādikānapi||34||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

peyoddiṣṭairevauṣadhairmāṃsarasādayo'pi yathopayogaṃ kartavyāḥ| [ tathā ca saṅgrahe'dhyagīṣṭa-(ci. a. 1)"kuryāt peyauṣadhareva rasayūṣādikānapi|" ] raso'tra māṃsarasaḥ| yūṣāḥ-mudgādisambandhinaḥ kvāthāḥ|

ādigrahaṇāt pāniyamastutakravyañjanādayo gṛhyante| peyādiṣu ca dravyaparimāṇādikaṃ pūrvoktaṃ sūpaśāstrādibhyo vā'vagantavyam| tathā ca tantrāntare"peyāyūṣarasādyeṣu rasālāpānakādiṣu| dravyamātrāṃ prayuñjīta lokasiddhāṃ yathārhataḥ||" iti|| yasya puṃso yatparimāṇairdravyairmātrā yogyā tasya tatparimāṇairdravyaireva peyādayaḥ kāryā ityarthaḥ| anye tvevaṃ manyante,-peyāyūṣarasādyeṣu dravyaparimāṇamalpameva kalpayitavyam| pānārthe ca yaddravyaiḥ sadhitaṃ toyamuktaṃ tadalpaparimāṇadravyaireva sadhanīyam| alpaparimāṇenaiva dravyeṇa tattoyaṃ samyak pācyate| tathā ca khāraṇādirapāṭhīt-"bahudravyo ghanaḥ kvāthaḥ svacchhamalpauṣadhaṃ jalam|" iti| śrapaṇakriyāsāmānye'pyasyobhayasya pṛthaksaṃjñāvinirdeśo dravyaparimāṇabhedādayaṃ kvātha idaṃ jalamiti| jvariṇāṃ ca prathamaṃ yathā'ca peyā deyāstathā yūṣarasā apyacchā eva deyāḥ, agnimāndyabhayāt| kvātho'pyata eva bahuparimāṇadravyasādhyatvāddhanatayā tiktarasadravyakṛto'pi prathamaṃ jvare niṣiddhaḥ| kiṃ sarvatra jvare sarvāḥ sarvadā sarvasmindeśe peyā deyā na? ityāśaṅkyāha4.1.93 Āyurvedarasāyana peyauṣadhaireva rasayūṣādikānapi kuryāditvāha-kuryāditi|

Commentary: Hemādri’s Āyurvedarasāyana

jvaraviśeṣe peyāṃ niṣedhati-madyodbhava iti| madyanitye puruṣe| tayoḥ-pittakaphayoradhikayorvā|

Like what you read? Consider supporting this website: