Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ajīrṇa iva śūlaghnaṃ sāme tīvraruji jvare||18||
na pibedauṣadhaṃ taddhi bhūya evāmamāvahet||18||
āmābhibhūtakoṣṭhasya kṣīraṃ viṣamaheriva||19||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yathā'jīrṇe sāme tīvrarujyapi śūlaghnamauṣadhaṃ na pibet, pratyavāyabhayāt| tathaiva sāme jvare dāruṇapīḍāvati tadānīmāmapaktyartha mustāparpaṭakādyauṣadhaṃ kvāthādikalpanākalpitaṃ na pibet| hi-yasmāt, tatauṣadhaṃ pītaṃ, asyāmavasthāyāmāmābhibhūta koṣṭhasya prayuktaṃ bhūya evāmamāvahet| atra ca sāma ityukte bahvāma iti gamyate| alpe hyajīrṇe bheṣajamanujñātameva| tathā covāca tantrakāraḥ (hṛ.sū.a.8/19)-"jīrṇāśane tu bhaiṣajyaṃ yuñjyātstabdhagurudare| doṣaśeṣasya pākārthamagneḥ sandhukṣaṇāya ca||" iti| tasmātsāmo bahvāma iti bodhyam| athātra dṛṣṭāntamāhakṣīraṃ viṣamaheriva| yathā kṣīraṃ viṣaghnamapyabhihitamahīnāṃ tadeva viṣaṃ kuryāt|

Commentary: Hemādri’s Āyurvedarasāyana

niṣedhe yuktimāha-ajīrṇa iva śūlaghnamiti| yathā viṣaghnamapi kṣīraṃ viṣābhibhūtakoṣṭhe viṣavardhanam, eva māmaṅnamapyauṣadhaṃ āmābhibhūtakoṣṭhe āmavardhanam| vaṅgasene tu(?)-"vaiyātyādyadhiko'pyatra bhedaḥ kartumihecśati| kadā tenaiva kartavyo medo naivānyathā bhavet|| kaṣāyaṃ pippalīmūlatrivṛccūrṇāvacūrṇikam| sāmajvare kaphoraske etatsraṃsanamucyate|| yavakṣārānvito yadvā kvātho dhānyapaṭolayoḥ|"iti|

Like what you read? Consider supporting this website: