Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

āmāśayastho hatvā'gniṃ sāmo mārgān pidhāya yat||1||
vidadhāti jvaraṃ doṣastasmātkurvīta laṅghanam||1||

prāgūpeṣu jvarādau , balaṃ yatnena pālayan||2||
balādhiṣṭhānamārogyamārogyārthaḥ kriyākramaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āmāśayastho doṣo vahniṃ hatvā| sahāmena vartata iti sāmaḥ| tatha, mārgān pidhāya-strotāṃsi sthagayitvā, yatyasmāddhetoḥ, jvaraṃ vidadhāti, tasmātkāraṇāllaṅanaṃ kurvīta| laṅghanamatropavāsaḥ| tathā coktam| "laṅghanasyāviśeṣoktāvupavāsaṃ prakalpayet|" iti| ata evāyamapi vakṣyati (ślo. 10)- "tasmādādoṣapacanājjvaritānupavāsayet|"iti| kadā laṅghanaṃ kurvīta? ityāha-prāgūpeṣu-pūrvalakṣaṇeṣūtpannamātreṣveva, jvarādau -utpannamātre jvare sati| kiṃ kurvan laṅghanaṃ kurvīta? ityāha-balaṃ yatnena pālayan,-prāṇāṃstātparyeṇa rakṣan, tadavirodhenetyarthaḥ| nanu, kuta evaṃ vidhīyate? ityāha-balādhiṣṭhānamityādi| yasmādārogyaṃsvāsthyaṃ, balādhiṣṭhānam| balamadhiṣṭhānaṃ-āśrayo, yasya tadevam| tathā, kriyākrama ārogyārthaḥ-svāsthyaprayojanaḥ|gh

§11863 15

Commentary: Hemādri’s Āyurvedarasāyana

laṅghane vihite sati yatsyāt tadāha-laṅghanamāha-āmāśayastha iti| āmāśayasthatvādicatuṣṭayaṃ laṅghanasādhyatve hetuḥ| prāgūpajñānadine laṅghanaṃ kāryam| tadatikrame [jvarādau] rūpajñānadine|| laṅghanasyārogyārthatvāt, ārogyasya balādhīnatvāt, yāvanna balakṣayastāvat [laṅghanaṃ] kāryam| vaṅgasene tu (jvarādhikāre ślo.141)-"jvarasya pūrvarūpeṣu vartamāneṣu buddhimān| pāyayetsarpiracchaṃ tu tataḥ sa labhate sukham|| vidhirmārutajeṣveṣa paittikeṣu virecanam| mṛdu pracchardanaṃ tadvat kaphajeṣu vidhīyate|| sarvaṃ tridoṣajeṣūktaṃ yathādoṣaṃ vikalpayet|" iti| etacca prakṛtideśakālādibhirdoṣasya jñāne sati jñeyam, pūrvarūpeṇājñānāt| tatra ca laṅghanamevāniṣiddham|gh4.1.7 Aṣṭāṅgahṛdayasaṃhitā laṅghanaiḥ kṣapite doṣe dīpte'gnau lāghave sati||3||
svāsthyaṃ kṣuttṛḍ ruciḥ paktirbalamojaśca jāyate||3||

Commentary: Hemādri’s Āyurvedarasāyana

laṅghanaphalamāha-laṅghanairiti| laṅghanāni dvādaśa vamana virecanabastinasyaraktaxsrāvadīpanapācanānnavarjanodakavarjanavyāyāmātapamārutabhedādbhavanti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

laṅghanaiḥ-upavāsaiḥ, doṣe-pūrvokte, kṣapite-kṣayaṃ nīte, tathā'gnau dīpte-samiddhe sati, tathā lāghave'ṅgānāṃ sati, svāsthyādi jāyate| svāsthyaṃ-yathāprakṛtitvam| ruciḥannābhilāṣaḥ| paktiḥ-pāka āmasya| balaṃ-utsāhaḥ| ojaḥparaṃ dhātutejaḥ| kṣapidhāturanukto'pi dhātugaṇe śiṣṭaprayogatavaśādaṅgīkṛtaḥ| laṅghanairiti jātau bahuvacanam(?)| tena kadācidekenaiva laṅghanena kadācidanekairdoṣakṣayo jāyata iti jñeyam|

Like what you read? Consider supporting this website: