Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

miśraiḥ pittādibhistadvanmiśraṇābhiranekadhā||54||
tāratamyavikalpācca yātyāvṛtirasaṅkhyatām||55||
tāṃ lakṣayedavahito yathāsvaṃ lakṣaṇodayāt||55||
śanaiḥśanaiścopaśayādgūḍhāmapi mahurmuhuḥ||56||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

taistulyaṃ tadvat| yathā prāṇādīnāṃ pittādibhirdvādaśabhirmiśrāṇāṃ miśramāvaraṇaṃ mithastathā miśraiśca taiḥ-prāṇādibhiḥ, yathā miśramāvaraṇaṃ mithastathaiva miśraiḥ-saṃyuktairetaiḥ pittādibhirna kevalaiḥ, prāṇādīnāṃ miśramāvaraṇaṃ mithastathā miśraiḥ pittādibhirye prāṇādayo miśritāstaistathābhūtaiḥ prāṇādīnāmāvaraṇam| evamanekadhā miśraṇābhiḥ-bahubhiḥ saṃyojanaiḥ, āvṛtirasaṅkhyatāṃ yāti| tathā tāratamyavikalpācca prāṇadīnāmāvṛtirasaṅkhyatāṃ yāti-saṅkhyāmatikramya gacchati| tāṃ-āvṛtiṃ, teṣāṃ prāṇādīnāṃ gūḍhāṃ-durlakṣyāmapi, avahitaḥ-tajjñānāya tatparaḥ san, lakṣayet-jānīyāt| katham? yathāsvaṃ lakṣaṇodayāt| teṣāṃ prāṇādīnāṃ yathāyathaṃ lakṣaṇodayāt-ātmīyālliṅgodbhavāt, śanaiḥśanaiḥna jhaṭityeva, tathā muhurmuhuḥ-kṣaṇe kṣaṇe lakṣa yet, na tu sakṛdeva, prāṇādīnāṃ yathāsvaṃ lakṣaṇodayājjānīyāditi| na kevalaṃ kevalā-dyathāsvaṃ lakṣaṇodayāt prāṇādīnāmāvṛtiṃ lakṣayet, yāvadupaśayādapyeṣāṃ gūḍhāmapyāvṛtimavagacchet| tatra prāṇādīnāmekaikenānyonyāvaraṇe viṃśatirbhedāḥ| evamekena dvayordvābhyāṃ caikasyāvaraṇe nirūpyamāṇe tvamī bhedāḥprāṇasyodānavyānābhyāmanyonyāvaraṇe dvau bhedau| evamudānasamānābhyāmudānāpānābhyāṃ [vyānasamānābhyāṃ vyānāpānābhyāṃ samānāpānābhyāṃ ] ca sahānyonyāvaraṇe parāṇi pañca dvikāni, iti prāṇasya dvādaśa bhedā bhavanti| udānasya ṣaṭ| vyānasya dvau| evaṃ vyānasyodānādibhistribhiranyonyāvaraṇe ṣaṭ| udānasya dvau| prāṇasyodānādibhiścaturbhidvau cānyonyāvaraṇādbhedau bhavataḥ| tathā, prāṇādīnāṃ pittādibhirdvādaśabhirāvṛtatvāt dvādaśaprakārāṇāmanyonyānāṃ miśraṇāt catvāriśatāni viṃśatyuttarāṇi bhavanti| evamanyadapyāvaraṇaṃ nirūpyam|

Like what you read? Consider supporting this website: