Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

diśā'nayā ca vibhajetsarvamāvaraṇaṃ bhiṣak||52||
sthānānyavekṣya vātānāṃ vṛddhiṃ hāniṃ ca karmaṇāt||53||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

anayā diśā-diṅmātrapradarśanena, sarvamāvaraṇaṃ vibhajedbhiṣak| iyaṃ cātra dik,-udānenāvṛte'pāne chardiśvāsakāsādayaḥ syustathā'lpo'gniratisāraśca| udāne'pānenāvṛte bastyādhmānodāvartagulmālpāgniparikartikāḥ syuḥ| apāne vyānenāvṛte viṇmūtraretasāmatipravṛttiḥ| vyāne samānenāvṛte mūrcchātandrāpralāpāṅgasādavahnayojobalakṣayaḥ| vyāna udānenāvṛte ca śyāvāsyatā stabdhatā'lpāgnitā svedaśceṣṭāhānirnimīlanamiti| evamanyadapyāvaraṇaṃ bhiṣak svamanīṣayā yathāśāstrasaṃskāravatyā vibhajet| granthakṛtā tu granthagauravabhayānnoktam| kathaṃ vibhajet? ityatra yuktiṃ darśayati-sthānānītyādi| sthānāni-pakvāśayādīni doṣabhedīyoktāni, vātānāṃ-prāṇādīnāṃ, avekṣya| tathā, vṛddhiṃ-āvarakavāyusambandhināṃ vaikṛtakarmaṇāṃ, avekṣya-jñātvā| tathā, āvāryamarutāṃ hānimavekṣya, sarvamāvaraṇaṃ-anuktamapi, vibhajet| yathāutsāhocchvāsaceṣṭādīni karmāṇi prāṇādisambandhīni yadā hīnāni dṛśyante udānādīnāṃ karmāṇi vākpravṛttyādīni vṛddhāni tadaivaṃ jñātavyam, yathā-prāṇa udānādīnāmekena dvābhyāṃ tribhiścaturbhirvā āvṛta iti| evamudānādiṣvapi prāṇādibhirāvaraṇaṃ vibhāgīkāryam|

Like what you read? Consider supporting this website: