Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śītoṣṇadravasaṃśuṣkagurusnigdhairniṣevitaiḥ||47||
jīrṇājīrṇe tathā''ayāsasaṅkṣobhasvapnajāgaraiḥ||47||

saśleṣmamedaḥpavanamāmamatyarthasañcitam||48||
abhibhūyetaraṃ doṣamūru cetpratipadyate||48||
sakthyasthīni prapūryāntaḥ śleṣmaṇā stimitena tat||49||

tadā skabhnāti tenorū stabdhau śītāvacetanau||49||
parakīyāviva gurū syātāmatibhṛśavyathau||50||

dhyānāṅgamardastaimityatandrācchardyarucijvaraiḥ||50||
saṃyutau pādasadanakṛcchroddharaṇasuptibhiḥ||51||
tamūrustambhamityāhurāḍhyavātamathāpare||51||10

Commentary: Aruṇadatta’s Sarvāṅgasundarā

jīrṇena sahitamajīrṇaṃ jīrṇājīrṇaṃ-pakvāpakvamāhārakadambakaṃ, kenacinnimittena jāṭharāgnisaṃyogādāhārarāśeḥ kaścidbhāgaḥ pakvaḥ kaścidapakva iti jīrṇājīrṇam, tasminsati|

śītoṣṇādibhistathā''ayāsasaṅkṣobhādibhirniṣevitaiḥ-ciramabhyastaiḥ, āmamatyarthaṃ sañcitaṃ-bahu sambhṛtaṃ, ūru yadā pratipadyate-ubhāvāśrityāste, tadā-tasminkāye, tena-yathoktena hetunā, tāvūru skabhnāti-stambhayati| kimbhūtamāmam? saśleṣmamedaḥpavanam| saha śleṣmaṇā medasā pavanena ca vartata iti saśleṣmamedaḥpavanam, na tu kevalameva| tathā, itaraṃ doṣaṃ-vātaśleṣmāpekṣayā pittākhyaṃ, abhibhūya-ākramya, na vātaṃ kaphaṃ | tena hi tayorabhibhavo na yuktaḥ, tatsahavartamānatvāt| tathā, tena sahavartamānenāpi śleṣmaṇā ca stimitena-styānena, sakthisambandhīnyasthīnyantaḥ prapūrya-tāni nirbharāṇi kṛtvā, tadā tat-āmaṃ, ūru skabhnātīti yojyam| tena hetunā tadā-tasminkāle, tāvūru stabdhau-niścalau, tathā sparśataḥ śītau, tathā'cetanau-sūcyādibhistudyamānāvapi pīḍāṃ na vedayetām, ata eva parakīyāviva guru syātām| tathā'tibhṛśavyathau-atyantaśūlānvitau| parakīyāviti "kugjanasya parasya ca" iti īyaḥ kugāgamaśca| tathā dhyānādibhiḥ saṃyutau| dhyānaṃ-cintā daurmanasyamityarthaḥ| tathā pādasadanādibhiḥ saṃyutau| evaṃlakṣaṇo yo vyādhiviśeṣastamūrustambhamāhuḥ, tantrakṛta iti śeṣaḥ| apare ācāryā āḍhyavātamiti tamāhuḥ| āmaśabd asya napuṃsakatvaṃ lokāśrayatvālliṅgasyeti bodhyam|

Like what you read? Consider supporting this website: