Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

tasyoktaṃ doṣavijñāne karma prākṛtavaikṛtam||3||
samāsādvyāsato doṣabhedīye nāma dhāma ca||4||
pratyekaṃ pañcadhā cāro vyāpāraśca——————||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tasya-pavanasya, karmoktam| kva? doṣavijñāne,-doṣavijñānīyādhyāye

(hṛ. sū. a. 11)| kimbhūtaṃ karma? prākṛtavaikṛtam| prākṛtau bhavaṃ prākṛtaṃ-svābhāvikamutsāhocchvāsādilakṣaṇam| vaikṛtaṃ tu-"vṛddhastu kurute'nilaḥ| kārśyakārṣyoṣṇa" ityādigranthanirdiṣṭam| etatsamāsāt-saṅkṣepato, vāyoḥ karma| vyāsato-vistarataḥ punaḥ, doṣabhedīye nāma dhāma coktamityanuvartanīyam| pratyekaṃ pañcadhā| ekamekaṃ prati pratyekaṃ nāma dhāma ca| prāṇādibhedena nāma pañcadhā| dhāma-sthānamapi, pañcadhā mūrdhādibhedena| prāṇasya murdhā sthānam, "prāṇo'tra mūrdhagaḥ" (hṛ. sū. a. 12|4) iti vacanāt| tathā, "uraḥ sthānamudānasya" iti| tathā, "vyāno hṛdi sthitaḥ"iti| tathā, "samāno'gnisamīpasthaḥ" iti| tathā, "apāno'pānagaḥ" iti| tathā, cāro'pi pañcadhā| caraṇaṃ-cāro gatiḥ| tathā coktam (hṛ. sū. a. 12|4) -"prāṇa uraḥkaṇṭhacaraḥ""udāno nāsānābhigalacaraḥ""vyānaḥ kṛtsnadehacaraḥ""samānaḥ koṣṭhacaraḥ" "apāno bastimeḍhrorugocaraḥ" iti| vyāpāro'pi vāyoḥ prāṇādibhedena pañcadhā| tatra prāṇāsya vyāpāro "buddhihṛdayendriyacittadhṛk"ityādiḥ, udānasya vyāpāro "vākpravṛttiḥ" ityādiḥ, vyānasya vyāpāro "gatyapakṣepaṇotkṣepaṇādikaḥ", samānasya vyāpāro'nnagrahaṇādikaḥ, apānasya vyāpāraḥ śukrārtavādīnāṃ niṣkramaṇarūpatvam, evaṃ vistareṇa doṣabhedīye vātaḥ prāṇādibhedena pañcadhā nāmādibhiruktaḥ|

Like what you read? Consider supporting this website: